॥ श्री लक्ष्मीनृसिंह स्तोत्रम् ॥
श्रीमत्पयोनिधिनिकेतन चक्रपानेभोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥1॥
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त।
लक्ष्मीसत्कुचसरोहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥2॥
संसारघोरगहने चरतो मुरारेमारोग्रभीकरमृगप्रचुरार्दितस्य।
आर्तस्य मत्सरनिदाघनिपीडितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥3॥
संसारकूपमतिघोरमगाधमूलंसम्प्राप्य दुःखशतसर्पसमाकुलस्य।
दीनस्य देव कृपापदमागतस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥4॥
विश्वसागरविशालकरालकालनक्रग्रसनिग्रहविग्रहस्य।
व्यग्रस्य रागनिच्योर्मिनिपीडितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥5॥
વિશ્વ वृघबीजमनन्तकर्मशाखाशतं करणपत्रमनङ्गपुष्पम्।
आरुह्य दुःखफलिन् पततो दयालोलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥6॥
संसारसर्पघनवक्त्रभयोग्रतीव्रदंष्ट्राकरालविषदग्धविनष्टमूर्तेः।
નાગરિવાહન સુધાબ્ધિનિવાસ શૌરેलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥7॥
संसारदावदहनातुरभीकरोरुज्वालाभिरतिदग्धनुरुहस्य।
त्वत्पाद्मसरसीशरणागतस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥8॥
संसारपतितस्य जगन्निवासर्वेन्द्रियार्तबडीशार्थझषोपमस्य।
प्रोत्खण्डितप्रचुरतालुकमस्तकस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥9॥
संसारभीकरेंद्रकरभिघातनिष्पिष्टमर्मवपुषः सकलार्तिनाश।
प्राणप्रयाणभवभीतिसमाकुलस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥१०॥
अन्धस्य मे हृतविवेकमहाधनस्यचोरैः प्रभो बलिभिरिन्द्रियना मध्ययः।
मोहान्धकूपकुहरे विनिपातितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥11॥
लक्ष्मीपते कमलनाभ सुरेश विष्णोवैकुण्ठ कृष्ण मधुसूदन पुष्करक्ष।
બ્રહ્મણ્ય केशव जनार्दन वासुदेवदेवेश देहि कृपणस्य करावलम्बम् ॥12॥
यन्मायोर्जितवपुः प्रचुरप्रवाहमग्नार्थमत्र निवहोरुकरावलम्बम्।
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेनस्तोत्रं कृतं सुखकरं भुविंकरेण ॥13॥
॥ इति श्रीमच्छराचार्यकृतं श्रीलक्ष्मीनृसिंहस्तोत्रं सर्वम्। ॥