Divine depiction of Goddess Durga with Vedoktam Ratri Suktam elements in a vibrant background

वेदोक्तम् रात्रि सूक्तम् | દુર્ગા વેદોક્તમ રાત્રી સુક્તમ

॥ अथ वेदोक्तं रात्रिसूक्तम् ॥

ॐ शनिवार्याद्यष्टर्चस्य सूक्तकुशिकः सौभरो रातर्वा
भारद्वाजो ऋषिः, रात्रिदेवता, गायत्री हैंदः, देवीमाहात्म्यपाठे विनियोगः।

ॐ शनिवार व्यख्यदायती पुरुत्रा देव्यक्षभिः।
વિશ્વા अधि श्रियोऽधित ॥1॥

ઓવપ્રા અમર્ત્યાનિવતો દેવ્યુદ્વતઃ।
ज्योतिषा बाधते तमः ॥2॥

निरु स्वसारमस्कृतोषं देव्याति।
અપેદુ हासते तमः ॥3॥

सा नो अद्य इस्या वयं नि ते यामन्विक्ष्महि।
વૃક્ષે ન वसतिं वयः ॥4॥

निग्रामासो अविक्षित नि पद्वन्तो नि पक्षिनः।
नि श्येनासश्चिदर्थिनः ॥5॥

यावया वृक्यं वृकं यवय स्तेनमूर्म्ये।
अथा नः सुतारा भव ॥6॥

उप मापिशत्तमः कृष्णं व्यक्तमस्थिति।
ઉષ ઋણેવ ॥7॥

उप ते गावाकरं वृणीष्व दुहितर्दिवः।
રાત स्तोमं न जिग्युषे ॥8॥

॥ इति ऋग्वेदोक्तं रात्रिसूक्तं समाप्तं। ॥
બ્લોગ પર પાછા