Beautiful depiction of Goddess Durga with multiple arms, representing Devi Aparadha Kshamapana Stotram

दुर्गा सप्तशती अपराध क्षमापन स्तोत्रम् | દેવી અપરાધા ક્ષમાપાન સ્તોત્રમ્

॥ अथ देव्यपराधक्षमापनस्तोत्रम् ॥

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विल्पनं
परंगे मातस्त्वदनुसरण क्लेशहरणम् ॥1॥

વિધેરજ્ઞાન દ્રવિરહેણાલसतया
વિધેશ્યક્તત્વ ચ્યુતિર્ભૂત્ ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिनि शिवे
કુપુત્રો જાયેત ક્વચિદપિ કુમાતા ન ભવતિ ॥2॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः सुचितमिदं नो तव शिवे
કુપુત્રો જાયેત ક્વચિદપિ કુમાતા ન ભવતિ ॥3॥

જગન્માતરમાતસ્તવ ચરણસેવા નર્ચિતા
न वा दत्तं देवि द्रविणमपि भूयस्तव माया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
કુપુત્રો જાયેત ક્વચિદપિ કુમાતા ન ભવતિ ॥4॥

परित्यक्ता देवा विविध सेवाकुलता
માયા पञ्चाशीतेरधिकमपनीते तु वयसि।
ઇદાનં ચેન્નમાતસ્તવ જો કૃપા નાપિ भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥5॥

શ્વપાકો જલ્પાકો भवति मधुपाकोपमगिरा
निरात्ङ्को रङ्को विहरति चिरं कोटिकनकैः।
તવાપર્ણે કર્ણે વિષ્ટિ મનુવર્ણે ફલમિદં
जनः को जानीते जननि जपनीयं जपविधौ ॥6॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवीं
ભવનિ ત્વત્પાણિગ્રહણપરિપાટીફલમિદમ્ ॥૭॥

न मोक्षस्याकाङ्क्षा भवविभववाञ्चापि च न मे
ન વિજ્ઞાન શશિમુખિ સુખેચ્છપિ ન ફરી।
अतस्त्वं संयाचे जननि જનનં यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥8॥

નારધિતાસિ विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव अगर किञ्चन मयनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥9॥

आपत्सु मग्नः स्मरण त्वदीयं
करोमि दुर्गे करुणारणवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्त जननीं स्मरन्ति ॥10॥

जगदम्ब विचित्रमत्र किंका परिपूर्ण करुणास्ति चेन्मयि।
અપરાધપરમ્પરાપરં ન હિ माता समुपेक्षते सुतम् ॥11॥

मत्समः पातकी नास्ति पापघ्नी त्वत्मा न हि।
तथा तथा ज्ञात्वा महादेवि यथायोग्यं कुरु ॥12॥

॥ इति श्रीशङ्कराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रम् ।
બ્લોગ પર પાછા