॥ શनैश्चरस्तोत्रम्
॥ વિનિયોગ ॥
श्रीगणेशाय नमः ॥
अस्य श्रीशनैश्चरस्तोत्रस्य। दशरथ ऋषिः ॥
શનૈશ્ચરો દેવતા. ત્રિસ્તુપદાઃ ॥
શनैश्चरप्रीत्यर्थ जपे विनियोगः ॥
॥ दशरथ उवाच
कोनोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसौरिः।
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविन्दनाय ॥1॥
सुरासुरः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविन्दनाय ॥2॥
नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च कीटपतङ्गभृङ्गाः ।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविन्दनाय ॥3॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि।
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविन्दनाय ॥4॥
तिलैर्यवैरमाषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा।
प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविन्दनाय ॥5॥
प्रयागकुले यमुनातटे च सरस्वतीपुण्यजले गुहायाम्।
योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥6॥
अन्यप्रदेशत्स्वगृहं प्रविष्टस्तदीवारे स नरः सुखी स्यात्।
गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविन्दनाय ॥7॥
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी।
एकस्त्रिधा ऋग्यजुःसममूर्तिस्तस्मै नमः श्रीरविन्दनाय ॥8॥
शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च।
पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते ॥9॥
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः।
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥૧૦॥
एतानि दश नामानि प्रातरुत्थाय यः पठेत्।
शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥11॥
॥ इति श्रीब्रह्माण्डपुराणे श्रीशनैश्चरस्तोत्रं सर्वम् ॥