Goddess Durga on a lion, representing the Mahishasura Mardini Stotram in a radiant backdrop

महिषासुरदिनि मर्दानि स्तोत्रम् | મહિષાસુર મર્દિની સ્તોત્રમ

॥ महिषासुरदिनि स्तोत्रम् ॥

अयि गिरिन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥1॥

सुरवर्षिनि दुर्धरधारिनि दुर्मुखमर्षिनि हर्षते
त्रिभुवनपोषिनि शङ्करतोषिनि किल्बिषमोषिनि घोरते
દનુજનિરોષિનિ દિતિસુતરોષિનિ દુર્મદશોષિનિ સિન્ધુસુતે
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥2॥

अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरિ શિરોમણિ तुङ्गहिमलय शृङ्गनिजालय मध्यगते।
મધમધુરે મધકૈટભગંજિનિ કેટभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥3॥

અય શતખંડ વિખંડિતરુંડ વિતુંડિતશુન્દ ગજધિપતે
રિपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते।
નિજभुजदण्ड निपातितखण्ड विपाटितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥4॥

અય રણદુર્મદ શત્રુવધોદિત દુર્ધર નિર્જર શક્તિभृते
ચતુર્વિચાર ધૂરીણમહાશિવ દૂતકૃત પ્રમથાધિપતે।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥5॥

अयि शरणागत वैरिवधुवर वीरवरभय घारे
ત્રિભુવનમસ્તક શૂલવિરોધિ શિરોऽધિકૃતમલ શુલકરે ।
દુમિદુમિતામર ધુન્દુભિનાदमहोमुखरित दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥6॥

अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥7॥

ધનુર્નુષઙ્ગ રણક્ષણસઙ્ગ પરિસ્ફુરદઙ્ગ નટત્કટકે
कनकपिशङ्ग पृष्टकनिषङ्ग रसद्भटशृङ्ग हताबटुके।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥8॥

सुरलना तथेयि तथेय कृताभिन्योदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतुहल गानरते।
ધૂધુકુટ ધિંધિમિત ધ્વનિ ધીર मृदंग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥9॥

જય જય જપ્ય જયજ્યશબ્દ પરસ્તુતિ તત્પરવિશ્વનુતે
झणझणझिंझिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥૧૦॥

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते।
શ્રવણવિભમર ભ્રમભ્રમરાધિપતે
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥૧૧॥

सहितमहाहव मल्लमतल्लिक मल्लितर्ल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥12॥

अविरलगण्ड गलन्मदमेदुर मत्तमत्ङ्ग जराजपते
ત્રિભુવનભૂષણ ભૂતકલાનિધિ સ્વરૂપોનિધિ રાજસુતે।
अयि सुदतिजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥13॥

कमलदलामल कोमलकान्ति कलाकलितामल भालते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले।
अलिकुलसङ्कुल कुवलयमण्डल मौलिमिल्द्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥14॥

करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुत रञ्जितशैल निकुञ्जगते।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥15॥

કટिटपीत दुकूलविचित्र मयुख्तीरस्कृत चन्द्रुचे
પ્રણતસુરસુર मौलिमणिस्फुर दंशुलसन्ख चन्द्रुचे
जितकन्चल मौलिमदोर्जित अधिप्राप्तकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥16॥

વિજિતसहस्रैक सहस्करैक सहस्रकरैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते.
સુરથસમાધિ સમાનસમાધિ સમધિસમાધિ સુજાતરતે ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥૧૭॥

પદકલાં ક્રુણાનિલયે પરિવસ્યતિ યોऽનુદિનં સુશિવે
अय कमले कमलानिलये कमलानिलयः स कथं न भवेत्।
तव पदमेव परम्पदमित्यनुशीलतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥18॥

કનકસલસત્કલસિન્ધુજલૈરનુષિञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भतिपरिरम्भसुखानुभवम्।
तव चरणं शरणाण करवाणी नतमरवाणी निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥19॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननुकुलयते
किमु पुरुहूतपुरिन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥20॥

अय मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अय जगतो જનનિ कृपासिथसि तथा नुमितासिरते ।
યદુચિમત્ર ભવત્યુરરીકુરુતા दुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥21॥
બ્લોગ પર પાછા