॥ विन्ध्येश्वरी माता स्तोत्रम्
निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥1॥
ત્રિશૂલरत्नधारिणीं धराविघातहारम्।
ગૃહે ગૃહે निवासिनीं भजामि विन्ध्यवासिनीम् ॥2॥
दरिद्रदुःखाहारिणीं सतां विभूतिकारिणीम्।
वियोगोकहारिणीं भजामि विन्ध्यवासीनीम् ॥3॥
लसत्सुलोललोचनां लतां सदावरप्रदाम्।
कपालशुलधारिणीं भजामि विन्ध्यवासिनीम् ॥4॥
करे मुदा गदाधरां शिवां शिवप्रदायिनीम् ।
वरवरानां शुभां भजामि विन्ध्यवासिनीम् ॥5॥
ऋषीन्द्रजामिनप्रदां त्रिधास्यरूपधारिणीम्।
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥6॥
વિશિષ્ટसृष्टिकारिणीं विशालरूपधारिणीम्।
महोदरां विशालिनीं भजामि विन्ध्यवासीनीम् ॥7॥
पुरन्दरादिसेवितां मुरादिवंशखण्डगिनिम्।
વિશુદ્ધિકારિણીં ભજામિ વિંધ્યવાસિનીમ્ ॥૮॥
॥ इति श्रीविन्ध्येश्वरीस्तोत्रं सर्वम् ॥