Artistic depiction of Shri Tulsi Stotram with deities in vibrant attire and a tulsi plant in the background

श्री तुलसी स्तोत्रम्‌ | શ્રી તુલસી સ્તોત્રમ

॥ तुलसी माता स्तोत्रम् ॥

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे।
यतो ब्रह्मादियो देवाः सृष्टिस्थित्यन्तकारिणः ॥1॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥2॥

તુલસી પાતુ માન નિત્યં સર્વપદ્ભ્યોऽપિ સર્વદા।
કીર્તાપિ સ્મૃતા વાપિ પવિત્ર્યતિ માનવમ્ ॥૩॥

નમામિ શિરસા દેવી તુલસીं विलसत्तनुम्।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥4॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम्।
યા વિનિહન્તિ પાપાનિ દ્ર્વા વા પાપિભિર્નરૈઃ ॥5॥

नमस्तुलस्यतितरां इस्यै बद्ध्वांजलिं कलौ।
કલયન્તિ સુખં સર્વં સ્ત્રિયો વૈશ્યસ્તથાऽપરે ॥6॥

तुलस्या नापरं किञ्चिद् दैवतं जगतीतले।
यथा पवित्रो लोको विष्णुसङ्गेन वैष्णवः ॥7॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ।
શ્લોક્યતિ સર્વાનિ શ્રેયાંસિ પરમસ્તકે ॥૮॥

तुलस्य सकला देवा वसन्ति सततं यतः।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥9॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥10॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता।
વિષ્ણુમર્ચિતા નિત્યં શોभनैस्तुलसीदलैः ॥11॥

તુલસી શ્રીमहालक्ष्मीर्विद्याविद्या यशस्विनी।
धर्म्या धर्माना देवी देवी देवमनः प्रिया ॥12॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥13॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीहरिप्रिया ॥14॥

તુલસિ श्रीसखि शुभे पापहारिनि पुण्यदे।
नमस्ते नारदनुते नारायणमनः प्रिये ॥૧૫॥

॥ इति श्रीपुण्डरीककृतं तुलसीस्तोत्रं सर्वम् ॥
બ્લોગ પર પાછા