॥ श्री गोविन्द दामोदर स्तोत्रम् ॥
अग्रे कुरुणामथ पाण्डवानांदुःशासनहृतवस्त्रकेशा।
कृष्णा तदाक्रोशदन्यनाथगोविन्द दामोदर माधवेति ॥1॥
श्रीकृष्ण विष्णो मधुकैटभारेभक्तानुकम्पिन् भगवन् मुरारे ।
ત્રયસ્વ માન કેશવ લોકનાથગોવિંદ દામોદર માધવેતિ ॥2॥
વિક્રતુકામાખિલગોપકનિયામુરારિપાદર્ચિતવર્તિઃ ।
दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति ॥3॥
उलूखले सम्भ्रतण्डुलांश्च संघट्टयन्त्यो मुसलैः प्रमुग्धाः।
ગાયન્તિ ગોપ્યો જનિતાનુરાગાગોવિંદ દામોદર માધવેતિ ॥4॥
काचित्कराम्भोजपुते निषण क्रिडाशुकं किंशुकरक्ततुण्डम्।
अध्यापयामास सरोरुहाक्षीगोविन्द दामोदर माधवेति ॥5॥
गृहे गृहे गोपवधूसमूहःप्रतिक्षणं पिज्जरसारिकाणाम् ।
स्खलद्गिरं वाचयतुं प्रवर्तोगोविन्द दामोदर माधवेति ॥6॥
पर्यङ्किकाभाजमलं कुमारंप्रस्वापयन्त्योखिलगोपकन्याः।
जगुः प्रबन्धं स्वरतालबन्धंगोविन्द दामोदर माधवेति॥7॥
રામાનુજં વીક્ષણકેલિલોંગોપી ગૃહીત્વા નવનીતગોલમ્।
આબાલકં બાળકમાજુહાવગોવિંદ દામોદર માધવેતિ ॥8॥
વિચિવર્ણાभरणाभिरामेऽभिधेहिवक्त्राम्बुजराजहंसि ।
सदा मदीये रसनेऽग्रङ्गेगोविन्द दामोदर माधवेति ॥9॥
अङ्काधिरूढं शिशुगोपगुढंस्तं धयन्तं कमलैककान्तम्।
सम्बोधयामास मुदा यशोदागोविन्द दामोदर माधवेति ॥१०॥
ક્રિડन्तमन्तर्वजमात्मजं स्वंसमं वयस्यैः पशुपालबालैः।
પ્રેમા અશોદા પ્રજુહાવ કૃષ્ણંગોવિંદ દામોદર માધવેતિ ॥૧૧॥
यशोदया गाढमुलूखलेनगोकण्ठपाशेन निबध्यमानः।
रुरोद मन्दं नवनीतभोजीगोविन्द दामोदर माधवेति ॥12॥
निजाङ्गणे कण्णकेलिलोलंगोपी गृहीत्वा नवनीतगोलम्।
आमर्दयत्पाणितलेन नेत्रेगोविन्द दामोदर माधवेति॥13॥
ગૃહે ગૃહે गोपवधूकदम्बाः सर्वे मिलित्वा समवाये ।
आपनि नामानि पठन्ति नित्यंगोविन्द दामोदर माधवेति ॥14॥
મન્दारमूले वदनाभिरामंबिम्बाधरे पूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थंगोविन्द दामोदर माधवेति॥15॥
ઉત્થાય गोप्योऽपररात्रभागेस्मृत्वा यशोदासुतबालकेलिम्।
गायन्ति प्रोच्चैर्दि मन्थ्यन्त्योगोविन्द दामोदर माधवेति॥16॥
जग्धोऽथ दत्तो नवनीतपिण्डोगृहे यशोदा विचिकित्सियंति।
उवाच सत्यं वद हे मुरारेगोविन्द दामोदर माधवेति ॥૧૭॥
अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ।
गायन्ति गोप्योऽथ सखी कालीगोविन्द दामोदर माधवेति॥18॥
क्वचित् प्रभाते दधिपूर्णपात्रेनिक्षिप्य मन्थं युवती मुकुन्दम्।
અલોક્ય ગનાન વિવિધં કરોતિગોવિંદ દામોદર માધવેતિ ॥19॥
पुलंपरं भोजनमज्जनार्थंहितैषिनी स्त्री तनुजं यशोदा।
અજુહવત્ પ્રેમ પરિપ્લુતાક્ષીગોવિંદ દામોદર માધવેતિ ॥૨૦॥
सुखं शयान निलये च विष्णुंदेवर्षिमुख्या मुनयः प्रपन्नाः।
तेनाच्युते तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति ॥21॥
विहाय निद्रामरुणोदये चविधाय कृत्यानि च वि प्रमुख्याः।
વેદવાસને પ્રपठन्ति नित्यंगोविन्द दामोदर माधवेति ॥22॥
वृन्दावने गोपगणाश्च गोप्योविलोक्य गोविन्दवियोगखिन्नाम्।
राधां जगुः साश्रुविलोचनाभ्यांगोविन्द दामोदर माधवेति ॥23॥
प्रभातसञ्चारगता नुगावस्तद्रक्षणार्थं तनयं यशोदा।
प्रबोधयत् पाणितलेन मन्दंगोविन्द दामोदर माधवेति ॥24॥
प्रवालशोभा इव दीर्घकेशावाताम्बुपर्णाशनपूतदेहाः।
मूले तरूणां मुनयः पठन्तिगोविन्द दामोदर माधवेति ॥25॥
અને બ્રुवाणा विरहतुरा भृशंव्रजस्त्रियः कृष्णविष्टमानसाः।
विसृज्य लज्जां रुरुदुः स्म सुस्वरंगोविन्द दामोदर माधवेति ॥26॥
गोपी कदाचिन्मणिपिञ्जरस्थंशुकं वचो वाचयतुं प्रवृत्ता ।
આનંદકન્દ વ્રજચંદ્ર કૃષ્ણગોવિંદ દામોદર માધવેતિ॥27॥
गोवत्सबालैः शिशुकाकपक्षम्बध्नन्तमम्भोजदलायताक्षम्।
उवाच माता चिबुकं गृहीत्वागोविन्द दामोदर माधवेति ॥28॥
प्रभातकाले वरवल्लवौघागोरक्षणार्थं धृतवेत्रदण्डाः।
आकारयामासुरनन्तमाद्यंगोविन्द दामोदर माधवेति ॥29॥
જલश्ये कालियमर्दनायदा कदमदपतन्मुरारिः।
गोपाङ्गनाश्चुक्रशुरेत्य गोपागोविन्द दामोदर माधवेति॥30॥
अक्रूरमासाद्य यदा मुकुन्दश्चपोत्सवार्थंमथुरां प्रविष्टः।
तदा सर् पौरैर्जयति भाषिगोविन्द दामोदर माधवेति॥31॥
कंस्य दूतेन यदैव नीतौवृन्दावनान्ताद् वसुदेवसूनू।
रुरोद गोपी भवनस्य इनगोविन्द दामोदर माधवेति॥32॥
सरोवरे कालियनागबद्धंशिशुं यशोदातनयं निशम्य।
ચક્રुर्लुठन्त्यः पथि गोपबालागोविन्द दामोदर माधवेति॥33॥
अक्रूरयाने यदुवंशनाथ्संगच्छमानं मथुरां निरीक्ष्य।
ऊचुर्वियोगात् किल गोपबालागोविन्द दामोदर माधवेति ॥34॥
चक्रन्द गोपी नलिनीवनान्तेकृष्णेन हीना कुसुमे शयाना।
प्रफुल्लनीलोत्पलोचनाभ्यांगोविन्द दामोदर माधवेति ॥35॥
मातापितृभ्यां परिवार्यमाणागेहं प्रविष्टा विलाप गोपी।
અગ્નિ માં પાલય વિશ્વનાથગોવિંદ દામોદર માધવેતિ ॥૩૬॥
वृन्दावनस्थं हरिमाशु बुद्ध्वागोपी गता कापि वनं निशायाम्।
तत्राप्यदृष्ट्वातिभयादवोचद्गोविन्द दामोदर माधवेति॥37॥
सुखं शयाना निलये निजेऽपिनामानि विष्णोः प्रवदन्ति मर्त्याः।
તે निश्चित તન્મयतां व्रजन्तिगोविन्द दामोदर माधवेति ॥38॥
सा नीरजाक्षीमवलोक्यराधां रुरोद गोविन्द वियोगखिन्नाम्।
सखी प्रफुल्लोत्पलोचनाभ्यांगोविन्द दामोदर माधवेति ॥39॥
जिह्वे रसज्ञे मधुरप्रियात्वं सत्यं हितं त्वां परमं वदामि।
अवर्णयेथा मधुराक्षराणिगोविन्द दामोदर माधवेति ॥40॥
आत्यन्तिकव्याधिहरं जनानांचिकित्सकं वेदविदो वदन्ति।
विश्वतापत्रयनाशबीजंगोविन्द दामोदर माधवेति॥41॥
ताताज्ञा गच्छति रामचन्द्रेसलक्ष्मनेऽरण्यचये ससीते ।
ચક્રંદ રામસ્ય નિજા જનિત્રીગોવિંદ દામોદર માધવેતિ ॥૪૨॥
एकाकिनी दण्डककाननान्तसा नीयमाना दशकन्धरेण।
सीता तदाक्रन्ददन्यनाथगोविन्द दामोदर माधवेति॥43॥
રામાદ્વિયુક્ત જનકાત્મજાસા વિચિન્તયન્તિ હૃદિ રામરૂપમ્।
रुरोद सीता रघुनाथ पाहिगोविन्द दामोदर माधवेति॥44॥
प्रसीद विष्णो रघुनाथसुरासुरांं सुखदःखहेतो।
रुरोद सीता तु समुद्र मेंगोविन्द दामोदर माधवेति॥45॥
अंतर्जले ग्रहगृहीतपादोविसृष्टविक्लिष्टसमस्तबन्धुः।
तदा राजेन्द्रो नितरां जगादगोविन्द दामोदर माधवेति ॥४६॥
हंसध्वजः शङ्खयुतो ददर्शपुत्रं कटाहे प्रपतन्तमेनम्।
મેળિનિ નામાનિ हरेर्जपन्तंगोविन्द दामोदर माधवेति॥47॥
दुर्वाससो वाक्यमुपेत्य कृष्णासा चाब्रवीत् काननवासीनीशम्।
अन्तः प्रविष्ट मनसा जुहावगोविन्द दामोदर माधवेति ॥48॥
ध्येयः सदा योगिभिरप्रमेयश्चिन्ता-हरश्चिन्तितपारिजतः।
કસ્તુરિકાકલ્પિતનીલવર્ણોગોવિંદ દામોદર માધવેતિ ॥49॥
विश्वकूपे पतितोऽत्यगाधेमोहान्धपूर्णे विषयाभिप्ते।
करावलम्बं मम देहि विष्णोगोविन्द दामोदर माधवेति॥50॥
त्वमेव अनुभव मम देहिजिह्वे समगते दण्डधरे कृतान्ते।
માત્રमेवं मधुरं भक्त सुयागोविन्द दामोदर माधवेति॥51॥
भजस्व मन्त्रं भवबन्धमुक्त्यैजिह्वे रसज्ञे आनंदें मनोज्ञम्।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तंगोविन्द दामोदर माधवेति ॥52॥
ગોપાલ વંશીધર रूपसिन्धोलोकेश नारायण दीनबन्धो।
उच्च स्वरैस्त्वं वद सर्वदैवगोविन्द दामोदर माधवेति॥53॥
जिह्वे सदैव भज सुंदरानिनामानि कृष्णस्य मनोहराणि।
समस्तभक्तार्थविनाशनानिगोविन्द दामोदर माधवेति ॥54॥
गोविन्द गोविन्द हरे मुरारेगोविन्द गोविन्द मुकुन्द कृष्ण।
गोविन्द गोविन्द रथांगपानेगोविन्द दामोदर माधवेति ॥55॥
सुखावसने त्वदमेव सारन्दुःखावसने त्विदमेव गेयम्।
દેહાવસે ત્વદમેવ જપ્યંગોવિંદ દામોદર માધવેતિ ॥૫૬॥
दुर्वाक्यं परिगृह्य कृष्णामृगीव भीता तु कथं कथञ्चित ।
सभां प्रविष्टा मनसाजुहावगोविन्द दामोदर माधवेति ॥५७॥
श्रीकृष्ण राधावर गोकुलेशगोपाल गोवर्धन नाथ विष्णो।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિન્દ દામોદર માધવેતિ ॥૫૮॥
શ્રીનાથ विश्वेश्वर विश्वमूर्तेश्रीदेवकीनन्दन दैत्यशत्रो।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥59॥
गोपीपते कंसरिपो मुकुन्दलक्ष्मीपते केशव वासुदेव।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥60॥
गोपीजनाह्लादकर व्रजेशगोचारण्यकृतप्रवेश।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥61॥
प्राणेश विश्वम्भर कैटभारेवैकुंठ नारायण चक्रपाने।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥62॥
હરે मुरारे मधुसूदनाद्यश्रीराम सीतावर रावने।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥63॥
શ્રીयादवेन्द्राद्रिधराम्बुजाक्षगोपगोपी सुखदानदक्ष।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥64॥
ધારાभरोत्तारणगोपवेषविहारलीलाकृतबन्धुशेष।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥65॥
બકીબકાઘાસુરધેનુકારેશીતૃણાવર્તવિઘાતદક્ષ ।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥66॥
श्रीजानकीजीवन रामचंद्रनिशाचरारे भरताग्रजेश।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ ॥૬૭॥
નારાયણાંત हरे नृसिंहप्रह्लादबाधाहर हे कृपालो।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥68॥
લીલામનુષ્યકૃતિરામરૂપપ્રતાપદાસ સંપાદિત સર્વભૂપ ।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥69॥
શ્રીકૃષ્ણ ગોવિંદ હરે મુરાહે નાથ નારાયણ વાસુદેવ.
જિહ્વે પીબસ્વમૃતમેતદેવગોવિંદ દામોદર માધવેતિ॥70॥
वक्तुं समर्थोऽपि न वक्ति कश्चिदहोजनानां व्यसनाभिमुख्यम्।
જિહ્વે પીબસ્વમૃતમેતદેવગોવિન્દ દામોદર માધવેતિ॥71॥
॥ इति श्रीबिल्वमङ्गलाचार्यविरचितं श्रीगोविन्ददामोदरस्तोत्रं सर्वम् ॥