॥ श्रीरामताण्डवस्तोत्रम्
॥ ઇન્द्रादियो ऊचुः ॥
जटाकटाहयुक्तमुण्डप्रान्तविस्तृतं हरेः
अपाङ्गक्रुदर्शनोपहार चूर्णकुन्तलः।
प्रचण्डवेगकारणेन पिज्जलः प्रतिग्रहः
સુકૃતાण्डवस्वरूपधृग्विराजते हरिः ॥1॥
अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषङ्गिनः
तथाञ्जनेयऋक्षभूपसौरबालिनन्दनाः।
પ્રचण्डवानलं समुद्रतुल्य नाशकः
नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्युवे ॥2॥
કलेवरे कषायवासहस्तकर्मुकं हरेः
उपासनोपसङ्गमार्थधृग्विशाखमण्डलम्।
हृदिस्मरन् दशाकृतेः कुचक्रचौर्यपातकं
विदार्यते प्रचण्डवाकृतिः स राघवः ॥3॥
પ્રકાण्डकाण्डकाण्डकर्मदेहछिद्र कारणं
कुकूटकूटकूटकौण पात्मजाभिमर्दनम्।
तथागुणंगुणङ्गुणङ्गुणङ्गुणेन દર્શયન્
कृपीटकेशलङ्घ्यमीशमेकरघवं भजे ॥4॥
સવાનરાન્वितः तथाप्लुतं शरीरमसृजा
प्रतिमेदसाग्रमांसगुल्मकालखण्डनैः।
મહાસિપાશક્તિદण्डधारैः निशाचरैः
परिप्लुतं कृतं शवैश्च येन भूमिमण्डलम् ॥5॥
विशालदंष्ट्रकुम्भकर्णमेघरावकारकैः
तथाहिरावणाद्यकम्पनातिकायजित्वरैः।
सुरक्षितां मनोरमां सुवर्णलङ्कनागरीं
निजास्त्रसङ्कुलैरभेद्यकोटमर्दन कृतः ॥6॥
प्रबुद्ध बुद्धयोगिभिः महर्षिद्धचारणैः
વિદેહજાપ્રિયઃ સદાનુતો સ્તુતો च स्वस्तिभिः।
पुलस्त्यनन्दनात्मजस्य मुण्डरुण्डछेदन
સુરારિયુથભેદનં વિલોકયામિ સંપ્રતમ્ ॥૭॥
કરલકાલરૂપિણ મહોગ્રચાપધારિણ
कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्।
વિभीषणादिभिः सदाभिषेणनेऽभिचिन्तकं
भजामि जित्वरं तथोर्मिलापतेः प्रियाग्रजम् ॥8॥
इतस्ततः मुहुर्मुहुः परिभ्रमन्ति कुन्तीकाः
અનુપ્લવપ્રવાહપ્રાસિકાશ્ચ વૈજ્યન્તિકાઃ ।
मृधे प्रभाकरस्य वंशकीर्तिनोऽपदानं
अभिक्रमेण राघवस्य ताण्डवाकृतेः गताः ॥9॥
નિરાકૃતિં નિરામયં દૃષ્ટિકારણં
महोज्ज्वलं अजं विभुं पुराणपुरुषं हरिम्।
निजात्मभक्तजन्ममृत्युनाशकं
अधर्ममार्गघातकं कपीशव्यूहनायकम् ॥૧૦॥
करालपालिचक्रशूलतीक्ष्णभिन्दिपालकैः
किसीारसर्वलासिधेनुकेलिशल्यमुद्गरैः।
सुपुष्करेण पुष्कराञ्च पुष्करास्त्रमारणैः
सदाप्लुतं निशाचरैः सुपुष्कर पुष्करम् ॥૧૧॥
प्रपन्नभक्त रक्षकं वसुन्धरात्मजाप्रियं
कपीशवृन्दसेवितं समस्तदूषणापहम्।
सुरसुराभिवन्दितं निशाचरान्तकं विभुं
જગત્પ્રશસ્તિકારણં भजेह राममीश्वरम् ॥12॥
॥ इति श्रीभागवतानन्दगुरुणा विरचिते श्रीराघवेन्द्रचरिते
इन्द्रादि देवगणैः कृतं श्रीरामताण्डवस्तोत्रं सर्वम् ॥