॥ अन्नपूर्णा माता स्तोत्रम् ॥
नित्यानंदकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी।
પ્રલેयाचलवंशपावनकरी काशीपुराधीश्वरी
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥1॥
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान-विलसद्वक्षोजकुम्भान्तरी।
કાશ્મીરાગરુવાસિતાઙ્ગરુચિરે કાશીપુરાધીશ્વર
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥2॥
योगानन्दकरी रिपुक्ष्यकरी धर्मार्थनिष्ठाकरी
ચન્દ્રકાનલભાસમનલहरी ત્રાલોક્યરક્ષારી।
સર્વૈશ્વર્યસમસ્તવાઞ્છિતકરી કાશીપુરાધીશ્વરી
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥3॥
कैलासाचलकन्दरालयकरी गौरी उमा शंकरी
કૌમારી निगमार्थगोचरकरी ओङ्कारबीजाक्षरी।
मोक्षद्वारकपटपटनकरी काशीपुराधीश्वरी
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥4॥
દૃશ્યાવશ્યવિભૂતિવાહનકરી બ્રહ્માંડભાંડોદરી
लीलानाटकसूत्रभेदनकरी विज्ञानदीप अंककुरी.
श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥5॥
ઉર્વિસર્વજનેશ્વરી भगवती मातान्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलहरी नित्यान्नदानेश्वरी।
सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्वरी
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥6॥
आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरात्रिजलेश्वरी त्रिलहरी निङ्केरा शर्वरी.
कामाकाङ्कारी जनोदयकरी काशीपुराधीश्वरी
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥7॥
देवी सर्वविचित्ररत्नचिता दाक्षायणी सुंदरी
वामं स्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी।
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥8॥
ચન્દ્રકાનલકોટિકોટિસ દ્રષ્ટા ચન્દ્રંશુબિમ્બાધરી
चन्द्रकाग्निसमानकुन्तलधारी चन्द्रार्कवर्णेश्वरी।
मालापुस्तकपाश संख्याकुशधरी काशीपुराधीश्वरी
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥9॥
क्षेत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वर श्रीधारी।
દક્ષાક્રંદકરી નિરામયકરી કાશીપુરાધીશ્વરી
ભીક્ષાં દેહિ कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥૧૦॥
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे.
જ્ઞાન વૈરાગ્યસિદ્ધ્યર્થં ભિક્ષાં દેહિ च पार्वति ॥૧૧॥
माता चर्वती देवी पिता देवो महेश्वरः।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥૧૨॥
॥ इति श्रीमच्छराचार्यविरचितं
શ્રીअन्नपूर्णास्तोत्रं सर्वम् ॥