અષ્ટકમ સંગ્રહ

Shri Shitala Ashtakam with Goddess Shitala sitting on a cow, adorned in colorful attire

શીતલા અષ્ટકમ | શ્રી શીતળા અષ્ટકમ

॥ अथ श्रीशीतलाष्टकम् ॥ વિનિયોગ ॥ अस्य श्रीशीतलास्तोत्रस्यमहादेव ऋषिः। अनुष्टुप्दः। शीतला देवता। लक्ष्मीरबीजम्।भवानी शक्तिः। સર્વવિસ્ફોટકનિવૃત્તેજપે વિનિયોગઃ ॥ ईश्वर उवाच. वन्देऽहं शीतलां देवींरासभस्थानं दिगम्बरामम्। मार्जनीकलशोपेतांशूर्पालङ्कृतमस्तकाम् ॥1॥ वन्देऽहं शीतलां देवीस्वरोगभयापहाम्। यामासाद्य निवर्तेतविस्फोटकभयं...

શીતલા અષ્ટકમ | શ્રી શીતળા અષ્ટકમ

॥ अथ श्रीशीतलाष्टकम् ॥ વિનિયોગ ॥ अस्य श्रीशीतलास्तोत्रस्यमहादेव ऋषिः। अनुष्टुप्दः। शीतला देवता। लक्ष्मीरबीजम्।भवानी शक्तिः। સર્વવિસ્ફોટકનિવૃત્તેજપે વિનિયોગઃ ॥ ईश्वर उवाच. वन्देऽहं शीतलां देवींरासभस्थानं दिगम्बरामम्। मार्जनीकलशोपेतांशूर्पालङ्कृतमस्तकाम् ॥1॥ वन्देऽहं शीतलां देवीस्वरोगभयापहाम्। यामासाद्य निवर्तेतविस्फोटकभयं...

Vibrant depiction of Goddess Kali with intricate details representing Shri Kalika Ashtakam

श्री कालिकाष्टकम् | શ્રી કાલિકા અષ્ટકમ

॥ શ્રી કાલિકાષ્ટકમ્ गलद्रक्तमुण्डावलीकण्ठमालामहोघोररावा सुदंष्ट्रा कराला। વિવસ્ત્રા શ્મશાનલયા મુક્તકેશી મહાકાલકામકુલ કાલિકેયમ્ ॥૧॥ भुजे वामयुग्मे शिरोऽसिं दधानवरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभारणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या ॥2॥ शवद्वन्द्वकर्णावतंसा सुकेशीलसत्प्रेतपाणिं प्रयुक्तैककाञ्ची। શવાકારમંચધિરૂઢા શિવાભિશ્- चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥3॥...

श्री कालिकाष्टकम् | શ્રી કાલિકા અષ્ટકમ

॥ શ્રી કાલિકાષ્ટકમ્ गलद्रक्तमुण्डावलीकण्ठमालामहोघोररावा सुदंष्ट्रा कराला। વિવસ્ત્રા શ્મશાનલયા મુક્તકેશી મહાકાલકામકુલ કાલિકેયમ્ ॥૧॥ भुजे वामयुग्मे शिरोऽसिं दधानवरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभारणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या ॥2॥ शवद्वन्द्वकर्णावतंसा सुकेशीलसत्प्रेतपाणिं प्रयुक्तैककाञ्ची। શવાકારમંચધિરૂઢા શિવાભિશ્- चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥3॥...

Artistic depiction of Shri Yamuna Ashtakam with traditional details and serene water backdrop

श्री यमुना अष्टकम् | શ્રી યમુના અષ્ટકમ

॥ શ્રીયमुनाष्टकम् મુરાरिकायकालीमालमवारिनिधारिणीतृणितत्रविष्टपा त्रिलोकशोकहारिनी। મનોऽનુકુલકુંજપુંજધૂતદુર્મદાધુનોતુ મે મનોમં કલિન્દનન્દિની સદા ॥1॥ मलापहारिवारिपूरभूरिम्ण्डितामृताभृशं प्रपातकप्रवञ्चनातिपण्डितानिशम्। सुनन्दनन्दनाङ्ग-सङ्गरागरञ्जिता हिताधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥2॥ लसत्तरङ्गसङ्गधूतभूतजातपातकानवीनमाधुरीधुरीणभक्तिजातचातका। तटान्तवासदासहसंसृता हि कामदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥3॥ विहारासखेदभेदधीरतीरमारुतागता गिरामगोचरे...

श्री यमुना अष्टकम् | શ્રી યમુના અષ્ટકમ

॥ શ્રીયमुनाष्टकम् મુરાरिकायकालीमालमवारिनिधारिणीतृणितत्रविष्टपा त्रिलोकशोकहारिनी। મનોऽનુકુલકુંજપુંજધૂતદુર્મદાધુનોતુ મે મનોમં કલિન્દનન્દિની સદા ॥1॥ मलापहारिवारिपूरभूरिम्ण्डितामृताभृशं प्रपातकप्रवञ्चनातिपण्डितानिशम्। सुनन्दनन्दनाङ्ग-सङ्गरागरञ्जिता हिताधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥2॥ लसत्तरङ्गसङ्गधूतभूतजातपातकानवीनमाधुरीधुरीणभक्तिजातचातका। तटान्तवासदासहसंसृता हि कामदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥3॥ विहारासखेदभेदधीरतीरमारुतागता गिरामगोचरे...

Goddess Ganga depicted in a serene landscape holding a lotus and pot, symbolizing Shri Ganga Ashtakam

श्री गंगा अष्टकम् | શ્રી ગંગા અષ્ટકમ

॥ શ્રીગંગાષ્ટકમ્ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराध्यामि। सकलकलुषभङ्गे स्वर्गसोपानसङ्गे તરલતરંગે દેવી ગંગે પ્રસીદ ॥1॥ भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाना प्राणिनो ये स्पृशन्ति । अमरनगरीचामरग्रहणीनां વિગતકલિકલ અંકાત્મ કોડે લુન્તિ ॥૨॥ બ્રહ્માંડં...

श्री गंगा अष्टकम् | શ્રી ગંગા અષ્ટકમ

॥ શ્રીગંગાષ્ટકમ્ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराध्यामि। सकलकलुषभङ्गे स्वर्गसोपानसङ्गे તરલતરંગે દેવી ગંગે પ્રસીદ ॥1॥ भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाना प्राणिनो ये स्पृशन्ति । अमरनगरीचामरग्रहणीनां વિગતકલિકલ અંકાત્મ કોડે લુન્તિ ॥૨॥ બ્રહ્માંડં...

Artistic depiction of Goddess Durga idol surrounded by intricate decorations, representing Shri Durgashtakam

श्री दुर्गाष्टकम् | શ્રી દુર્ગાષ્ટકમ

॥ શ્રી दुर्गाष्टकम् કાત્યાનિ મહામાયેખદ્ગબાણધનુર્ધરે । ખડ્ગધારિણી ચંડિદુર્ગાદેવી નમોऽસ્તુ તે ॥1॥ વસુદેવસુતે કાલિવાसुदेवसहोदरि । વસુन्धराश्रिये नन्देदुर्गादेवि नमोऽस्तु ते ॥2॥ योगनिद्रे महानिद्रेयोगमाये महेश्वरी। યોગસિદ્ધિકરી શુદ્ધેદુર્ગાદેવી નમોऽસ્તુ તે ॥3॥ शङ्खचक्रगदापानेशार्गज्यतबाहवे । पीताम्बरधरे...

श्री दुर्गाष्टकम् | શ્રી દુર્ગાષ્ટકમ

॥ શ્રી दुर्गाष्टकम् કાત્યાનિ મહામાયેખદ્ગબાણધનુર્ધરે । ખડ્ગધારિણી ચંડિદુર્ગાદેવી નમોऽસ્તુ તે ॥1॥ વસુદેવસુતે કાલિવાसुदेवसहोदरि । વસુन्धराश्रिये नन्देदुर्गादेवि नमोऽस्तु ते ॥2॥ योगनिद्रे महानिद्रेयोगमाये महेश्वरी। યોગસિદ્ધિકરી શુદ્ધેદુર્ગાદેવી નમોऽસ્તુ તે ॥3॥ शङ्खचक्रगदापानेशार्गज्यतबाहवे । पीताम्बरधरे...

Image of Goddess Durga with multiple arms, symbolizing power, alongside the Shri Bhavani Ashtakam theme

श्री भवान्य अष्टकम् | શ્રી ભવાની અષ્ટકમ

॥ શ્રી भवान्यष्टकम् नतातो न माता न बन्धुर्न दातान पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैवगतिस्तं गतिस्त्वं त्वमेका भवानि ॥1॥ भवब्धावपारे महादुःखभिरुःपपात प्रकामी प्रलोभी...

श्री भवान्य अष्टकम् | શ્રી ભવાની અષ્ટકમ

॥ શ્રી भवान्यष्टकम् नतातो न माता न बन्धुर्न दातान पुत्रो न पुत्री न भृत्यो न भर्ता। न जाया न विद्या न वृत्तिर्ममैवगतिस्तं गतिस्त्वं त्वमेका भवानि ॥1॥ भवब्धावपारे महादुःखभिरुःपपात प्रकामी प्रलोभी...

Saraswati Ashtakam with Goddess Saraswati seated on a lotus surrounded by vibrant flowers and mountains

सरस्वती अष्टकम् | સરસ્વતી અષ્ટકમ

॥ શ્રી सरस्वती अष्टकम् ॥ शतानिक उवाच महामते महाप्राज्ञसर्वशास्त्रविशारद। अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम ॥1॥ मरणे यज्जोपृष्ठ्जाप्यं च भावमनुस्मरन्। परं पदमवाप्नोतिन्मे ब्रूहि महामुने ॥2॥ ॥ शौनक उवाच इदमेव महाराजपृष्टवांस्ते पितामहः। भीष्मं धर्मविदां श्रेष्ठ...

सरस्वती अष्टकम् | સરસ્વતી અષ્ટકમ

॥ શ્રી सरस्वती अष्टकम् ॥ शतानिक उवाच महामते महाप्राज्ञसर्वशास्त्रविशारद। अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम ॥1॥ मरणे यज्जोपृष्ठ्जाप्यं च भावमनुस्मरन्। परं पदमवाप्नोतिन्मे ब्रूहि महामुने ॥2॥ ॥ शौनक उवाच इदमेव महाराजपृष्टवांस्ते पितामहः। भीष्मं धर्मविदां श्रेष्ठ...

Mahalakshmi Ashtakam goddess seated on a lotus with lamps and flowers, radiating divine blessings

મહાलक्ष्मी अष्टकम | મહાલક્ષ્મી અષ્ટકમ

॥ મહાલક્ષ્મ્યષ્ટકમ્ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि। સર્વપાપહરે દેવી મહાલક્ષ્મિ નમોऽસ્તુતે ॥2॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि. सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥3॥ સિદ્ધિબુદ્ધિપ્રદે દેવિ ભુક્તિમુક્તિપ્રદાયિનિ...

મહાलक्ष्मी अष्टकम | મહાલક્ષ્મી અષ્ટકમ

॥ મહાલક્ષ્મ્યષ્ટકમ્ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि। સર્વપાપહરે દેવી મહાલક્ષ્મિ નમોऽસ્તુતે ॥2॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि. सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥3॥ સિદ્ધિબુદ્ધિપ્રદે દેવિ ભુક્તિમુક્તિપ્રદાયિનિ...

Illustration of Shri Parashurama with an axe, standing by a serene landscape, symbolizing devotion

પરશુરામ અષ્ટકમ્ | શ્રી પરશુરામ અષ્ટકમ

॥ अथ श्री परशुरामाष्टकम् शुभ्रदेहं सदा क्रोधरक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् વિપ્રવંશવતંસં ધનુર્ધારિણમ્ ભવ્યજ્ઞોપવીતન કલાકારિણમ્ यास्य लाभार्थं महातिक्ष्णकम् રેનુકાનંદન જમદગ્ન્યં ભજે ॥1॥ सौम्यरुपं मनोज्ञं सुरैर्वन्दितम् જન્મतः બ્રહ્મચારિવ્રતે સુસ્થિરમ્ पूर्णतेजस्विनं योगीश्वरम् પાસન્તાપરોગાસંહારિણમ્...

પરશુરામ અષ્ટકમ્ | શ્રી પરશુરામ અષ્ટકમ

॥ अथ श्री परशुरामाष्टकम् शुभ्रदेहं सदा क्रोधरक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् વિપ્રવંશવતંસં ધનુર્ધારિણમ્ ભવ્યજ્ઞોપવીતન કલાકારિણમ્ यास्य लाभार्थं महातिक्ष्णकम् રેનુકાનંદન જમદગ્ન્યં ભજે ॥1॥ सौम्यरुपं मनोज्ञं सुरैर्वन्दितम् જન્મतः બ્રહ્મચારિવ્રતે સુસ્થિરમ્ पूर्णतेजस्विनं योगीश्वरम् પાસન્તાપરોગાસંહારિણમ્...

Artistic depiction of Shri Narasimha Ashtakam showcasing divine courage and protection

नृसिंह अष्टकम | શ્રી નરસિંહ અષ્ટકમ

॥ अथ श्रीनृसिंहाष्टकम् ॥ सुंदरजामातृमुनेः प्रपद्ये चरणाम्बुजम्।संसारर्णवसंमग्नजन्तुसंतारपोतकम्। श्रीमदकल एकत्रित! શશિકોટિ-શ્રીધર! મનોહર! સતાપટલ કાન્ત! પાલય कृपालय! ભવમ્બુધિ-નિમગ્નંદૈત્યવરકાલ! નરસિંહ! નરસિંહ !॥1॥ पादकमलावनत पातकि-जनानांपातकदवानल! पत्रिवर-केतो! ભાવન! પરાયણ! भवार्थिहरया मंपाहि कृपयैव नरसिंह! નરસિંહ !॥2॥...

नृसिंह अष्टकम | શ્રી નરસિંહ અષ્ટકમ

॥ अथ श्रीनृसिंहाष्टकम् ॥ सुंदरजामातृमुनेः प्रपद्ये चरणाम्बुजम्।संसारर्णवसंमग्नजन्तुसंतारपोतकम्। श्रीमदकल एकत्रित! શશિકોટિ-શ્રીધર! મનોહર! સતાપટલ કાન્ત! પાલય कृपालय! ભવમ્બુધિ-નિમગ્નંદૈત્યવરકાલ! નરસિંહ! નરસિંહ !॥1॥ पादकमलावनत पातकि-जनानांपातकदवानल! पत्रिवर-केतो! ભાવન! પરાયણ! भवार्थिहरया मंपाहि कृपयैव नरसिंह! નરસિંહ !॥2॥...

Spiritual depiction of Shri Surya Mandala Ashtakam featuring the sun god with divine chariots and horses

श्री सूर्य मण्डलाष्टकम् | શ્રી સૂર્ય મંડલા અષ્ટકમ

॥ શ્રીसूर्यमण्डलाष्टकम् नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनारायणशङ्करात्मने॥1॥ यन्मण्डलं दीपिकरं विशालांरत्नप्रभं तीव्रमनादिरूपम्। દારિદ્ર્યદુઃખક્ષય કારણં चपुनातु मां त्सवितुर्वरेण्यम् ॥2॥ यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यांपुनातु मां तत््सवितुर्वरेण्यम् ॥3॥...

श्री सूर्य मण्डलाष्टकम् | શ્રી સૂર્ય મંડલા અષ્ટકમ

॥ શ્રીसूर्यमण्डलाष्टकम् नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनारायणशङ्करात्मने॥1॥ यन्मण्डलं दीपिकरं विशालांरत्नप्रभं तीव्रमनादिरूपम्। દારિદ્ર્યદુઃખક્ષય કારણં चपुनातु मां त्सवितुर्वरेण्यम् ॥2॥ यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यांपुनातु मां तत््सवितुर्वरेण्यम् ॥3॥...

Shri Surya Ashtakam depicting Lord Surya with divine attributes against a radiant sun backdrop

श्री सूर्याष्टकम् | શ્રી સૂર્ય અષ્ટકમ

॥ સૂર્યાષ્ટકમ્ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते ॥1॥ सप्तश्वर्थमारूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्रणमाम् यहम् ॥2॥ लोहितं रथमारूढंसर्वलोकपितामहम्। મહાપાપહરં દેવં तंसूर्यं प्रणमाम् यहम् ॥3॥ त्रैगुण्यं च महाशूरब्रह्मविष्णुमहेश्वरम्। महापापहरं...

श्री सूर्याष्टकम् | શ્રી સૂર્ય અષ્ટકમ

॥ સૂર્યાષ્ટકમ્ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते ॥1॥ सप्तश्वर्थमारूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्रणमाम् यहम् ॥2॥ लोहितं रथमारूढंसर्वलोकपितामहम्। મહાપાપહરં દેવં तंसूर्यं प्रणमाम् यहम् ॥3॥ त्रैगुण्यं च महाशूरब्रह्मविष्णुमहेश्वरम्। महापापहरं...

Sankat Mochan Hanuman Ashtakam Artwork Depicting Hanuman with Multiple Arms and Divine Attributes

હનુમાન અષ્ટક | સંકટ મોચન હનુમાન અષ્ટકમ

॥ संकट मोचन हनुमानाष्टक ॥ મત્તગયન્દ છે બાળ સમય રવિ ભિક્ષિ લિયોતબ ત્રણ સુધી પહોંચ્યું લોક અન્ધિયારો. તાહિ સંતો દુઃખી આ જગતની સંકટ કાહુ સાંપડી ન તારો. દેવન आनि करी...

હનુમાન અષ્ટક | સંકટ મોચન હનુમાન અષ્ટકમ

॥ संकट मोचन हनुमानाष्टक ॥ મત્તગયન્દ છે બાળ સમય રવિ ભિક્ષિ લિયોતબ ત્રણ સુધી પહોંચ્યું લોક અન્ધિયારો. તાહિ સંતો દુઃખી આ જગતની સંકટ કાહુ સાંપડી ન તારો. દેવન आनि करी...

Depiction of Shri Rama Prema Ashtakam featuring Lord Rama and Goddess Sita in vibrant colors

શ્રી રામ પ્રેમાષ્ટકમ્ | શ્રી રામ પ્રેમા અષ્ટકમ

॥ શ્રીરામ પ્રેમાષ્ટકમ્ श्यामाम्बुदाभमरविन्दविशालनेत्रंबन्धूकपुष्पसदृशधरपाणिपादम्। सीतासहायमुदितं धृतचापबानारामं नमामि शिरसा रमणीयवेषम् ॥1॥ पटुजलधरधीरध्वनमादय चापंपवनदमनमेकं बाणमाकृष्य तूनात्। अभयवचनदायी सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥2॥ दशरथकुलदीपोऽमेयबाहुप्रतापोदशवदनसकोपः क्षालिताशेषपापः। कृतसुररिपुतापो नन्दितानेकभूपोविगतिमिरपङ्को रामचन्द्रः सहायः ॥3॥ कुवलयदलनीलः कामितार्थप्रदो...

શ્રી રામ પ્રેમાષ્ટકમ્ | શ્રી રામ પ્રેમા અષ્ટકમ

॥ શ્રીરામ પ્રેમાષ્ટકમ્ श्यामाम्बुदाभमरविन्दविशालनेत्रंबन्धूकपुष्पसदृशधरपाणिपादम्। सीतासहायमुदितं धृतचापबानारामं नमामि शिरसा रमणीयवेषम् ॥1॥ पटुजलधरधीरध्वनमादय चापंपवनदमनमेकं बाणमाकृष्य तूनात्। अभयवचनदायी सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥2॥ दशरथकुलदीपोऽमेयबाहुप्रतापोदशवदनसकोपः क्षालिताशेषपापः। कृतसुररिपुतापो नन्दितानेकभूपोविगतिमिरपङ्को रामचन्द्रः सहायः ॥3॥ कुवलयदलनीलः कामितार्थप्रदो...

Colorful illustration of Lord Rama with a bow and arrow representing Shri Rama Chandra Ashtakam

श्री राम चन्द्र अष्टकम् | શ્રી રામચંદ્ર અષ્ટકમ

॥ શ્રીરામચંદ્રષ્ટકમ્ चिदाकारो धातापरसुखदः पावन- तनुर्ममुनिन्द्रैर्यो-गीन्द्रैर्यतिपति सुरेन्द्रैर्हनुमता। सदाव्यः पूर्णोजनकतनयाङ्गः सुरगुरु રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૧॥ मुकुन्दो गोविन्दोजनकतनयालालितपदः पदं प्राप्तायस्याधमकुलभ्वा चापि शबरी। गिरातीतोऽगम्योविमलधिषणैर्वेदवचसा રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્...

श्री राम चन्द्र अष्टकम् | શ્રી રામચંદ્ર અષ્ટકમ

॥ શ્રીરામચંદ્રષ્ટકમ્ चिदाकारो धातापरसुखदः पावन- तनुर्ममुनिन्द्रैर्यो-गीन्द्रैर्यतिपति सुरेन्द्रैर्हनुमता। सदाव्यः पूर्णोजनकतनयाङ्गः सुरगुरु રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૧॥ मुकुन्दो गोविन्दोजनकतनयालालितपदः पदं प्राप्तायस्याधमकुलभ्वा चापि शबरी। गिरातीतोऽगम्योविमलधिषणैर्वेदवचसा રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્...

Vibrant depiction of Lord Rama with ornate decorations and golden background representing Shri Rama Ashtakam

શ્રી રામ અષ્ટકમ્ | શ્રી રામ અષ્ટકમ

॥ શ્રીरामाष्टकम् कृतार्तदेववन्दनंदिनेशवंशनन्दनम्। સુશોભિભાલચંદનન્મામિ રામમીશ્વરમ્ ॥૧॥ मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्। મહાધનુર્વિદારકણ્નમામિ રામમીશ્વરમ્ ॥2॥ स्वत:વાક્યકારિન્તપોવને વિહારિણમ્। કરે સુચાપધારિણાનમામિ રામમીશ્વરમ્ ॥૩॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायीम्। પ્રવિદ્ધકીશ नायकांनमामि राममीश्वरम् ॥4॥ प्लवङ्गसङ्ग सम्मतिंनिबद्धनिम्नगापतिम्। દશાસ્યવંશસઙ્ક્ષતિન્નામામિ રામમીશ્વરમ્ ॥5॥ विदीनदेव हर्षण्कपीप्तार्थवर्षणम्। સ્વબન્ધુશોકર્ષકંનમામિ રામમીશ્વરમ્...

શ્રી રામ અષ્ટકમ્ | શ્રી રામ અષ્ટકમ

॥ શ્રીरामाष्टकम् कृतार्तदेववन्दनंदिनेशवंशनन्दनम्। સુશોભિભાલચંદનન્મામિ રામમીશ્વરમ્ ॥૧॥ मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्। મહાધનુર્વિદારકણ્નમામિ રામમીશ્વરમ્ ॥2॥ स्वत:વાક્યકારિન્તપોવને વિહારિણમ્। કરે સુચાપધારિણાનમામિ રામમીશ્વરમ્ ॥૩॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायीम्। પ્રવિદ્ધકીશ नायकांनमामि राममीश्वरम् ॥4॥ प्लवङ्गसङ्ग सम्मतिंनिबद्धनिम्नगापतिम्। દશાસ્યવંશસઙ્ક્ષતિન્નામામિ રામમીશ્વરમ્ ॥5॥ विदीनदेव हर्षण्कपीप्तार्थवर्षणम्। સ્વબન્ધુશોકર્ષકંનમામિ રામમીશ્વરમ્...

Vibrant illustration of Shri Lakshmi Narayana Ashtakam with tropical scenery in the background

श्री लक्ष्मीनारायण अष्टकम् | શ્રી લક્ષ્મી નારાય...

॥ શ્રી लक्ष्मीनारायणाष्टकम् आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥૧॥ અપારकरुणाम्भोधिं आपद्बान्धवमच्युतम्। अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥2॥ भक्तानां वत्सलं भक्तगम्यं सर्वगुणाकरम्। अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम् । अशेदुःखशान्त्यर्थं...

श्री लक्ष्मीनारायण अष्टकम् | શ્રી લક્ષ્મી નારાય...

॥ શ્રી लक्ष्मीनारायणाष्टकम् आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥૧॥ અપારकरुणाम्भोधिं आपद्बान्धवमच्युतम्। अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥2॥ भक्तानां वत्सलं भक्तगम्यं सर्वगुणाकरम्। अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम् । अशेदुःखशान्त्यर्थं...

Illustration of Shri Vishnu Namashtakam featuring Lord Vishnu and Goddess Lakshmi surrounded by a mystical aura

श्री विष्णुनामाष्टकम् | શ્રી વિષ્ણુ નમાષ્ટકમ

॥ શ્રી વિષ્ણુનામાષ્ટકમ્ ॥ ॥ श्री गणेशाय नमः अच्युतं केशवं विष्णुंहरिं सत्यं जनार्दनम्। હંસ નારાયણચૈવમેતન્નમાષ્ટકં પાઠેત્ ॥૧॥ त्रिसन्ध्यं यः पठेन्नित्यंदारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं यातिदुःस्वप्नः सुखदो भवेत् ॥2॥ ગંગાયાં...

श्री विष्णुनामाष्टकम् | શ્રી વિષ્ણુ નમાષ્ટકમ

॥ શ્રી વિષ્ણુનામાષ્ટકમ્ ॥ ॥ श्री गणेशाय नमः अच्युतं केशवं विष्णुंहरिं सत्यं जनार्दनम्। હંસ નારાયણચૈવમેતન્નમાષ્ટકં પાઠેત્ ॥૧॥ त्रिसन्ध्यं यः पठेन्नित्यंदारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं यातिदुःस्वप्नः सुखदो भवेत् ॥2॥ ગંગાયાં...

Devotional Artwork of Shri Hari Sharanashtakam Depicting Deities and Divine Symbols

श्री हरि शरणाष्टकम् | શ્રી હરિ શરણાષ્ટકમ

॥ શ્રી હરિ શરણાષ્ટકમ્ इच्छां वैदन्ति शिवमेव हि केचिदन्यक्तिं गणेशमपरे तु दिवाकरं । रूपैस्तु तैरपि विभासि यस्तत्वमेवतस्मा तत्वमेव शरण मम दीनबन्धो ॥1॥ नो सोदरो न जनको जननी न जयानैवात्मजो न...

श्री हरि शरणाष्टकम् | શ્રી હરિ શરણાષ્ટકમ

॥ શ્રી હરિ શરણાષ્ટકમ્ इच्छां वैदन्ति शिवमेव हि केचिदन्यक्तिं गणेशमपरे तु दिवाकरं । रूपैस्तु तैरपि विभासि यस्तत्वमेवतस्मा तत्वमेव शरण मम दीनबन्धो ॥1॥ नो सोदरो न जनको जननी न जयानैवात्मजो न...

Divine depiction of Shri Narayana Ashtakam serene on clouds surrounded by a vibrant sky

નારાયણાષ્ટકમ્ | શ્રી નારાયણ અષ્ટકમ

॥ શ્રી નારાયણાષ્ટકમ્ वात्सल्यादभयप्रदान-समयादार्तिनिर्वापन- दौदार्यादघशोषणाद-गणितश्रेयःपदप्रापणात्। सेव्यः श्रीपतिरेक एवजगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्चकरीराट् पाञ्चाल्यहल्या ધ્રુવઃ ॥૧॥ प्रह्लादास्ति यदीश्वो वदहरिः सर्वत्र मे दर्शय स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्धरिः। वक्षस्तस्य विदारायन्निजन-खैर्वात्सल्यमापाद- यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः ॥2॥ श्रीरामात्र...

નારાયણાષ્ટકમ્ | શ્રી નારાયણ અષ્ટકમ

॥ શ્રી નારાયણાષ્ટકમ્ वात्सल्यादभयप्रदान-समयादार्तिनिर्वापन- दौदार्यादघशोषणाद-गणितश्रेयःपदप्रापणात्। सेव्यः श्रीपतिरेक एवजगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्चकरीराट् पाञ्चाल्यहल्या ધ્રુવઃ ॥૧॥ प्रह्लादास्ति यदीश्वो वदहरिः सर्वत्र मे दर्शय स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्धरिः। वक्षस्तस्य विदारायन्निजन-खैर्वात्सल्यमापाद- यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः ॥2॥ श्रीरामात्र...

Divine depiction of a deity holding symbols of power and wisdom, representing Shri Kamalapati Ashtakam.

કમલાપત્યષ્ટકમ્ | શ્રી કમલાપતિ અષ્ટકમ

॥ શ્રી कमलापत्यष्टकम् भुजगतल्पगतं घनसुन्दरंगरुडवाहनमम्बुजलोचनम्। नलिनचक्रगदाकरमव्ययंभजत रे मनुजाः कमलापतिम् ॥1॥ અલિકુલાसितकोमलकुन्तलंविमलपीतदुकुलमनोहरम्। जलधिजा अंकितवामकलेवरंभजत रे मनुजाः कमलापतिम् ॥2॥ કિમુ જપશ્ચ તપોભિરુતાધ્વરૈરપિકિમુત્તમર્થનિષેવનૈઃ । किमुत शास्त्रकदम्बविलोकनैर्भजतरे मनुजाः कमलापतिम् ॥3॥ मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि...

કમલાપત્યષ્ટકમ્ | શ્રી કમલાપતિ અષ્ટકમ

॥ શ્રી कमलापत्यष्टकम् भुजगतल्पगतं घनसुन्दरंगरुडवाहनमम्बुजलोचनम्। नलिनचक्रगदाकरमव्ययंभजत रे मनुजाः कमलापतिम् ॥1॥ અલિકુલાसितकोमलकुन्तलंविमलपीतदुकुलमनोहरम्। जलधिजा अंकितवामकलेवरंभजत रे मनुजाः कमलापतिम् ॥2॥ કિમુ જપશ્ચ તપોભિરુતાધ્વરૈરપિકિમુત્તમર્થનિષેવનૈઃ । किमुत शास्त्रकदम्बविलोकनैर्भजतरे मनुजाः कमलापतिम् ॥3॥ मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि...

Vibrant depiction of Lord Vishnu reclining with symbols of peace, representing Shri Dinabandhu Ashtakam

દીનબन्ध्वष्टकम् | શ્રી દીનબંધુ અષ્ટકમ

॥ શ્રી દીનબन्ध्वष्टकम् इस्मादिदं जगदुदेति चतुर्मुखाद्यंयस्मिन्नवस्थितमशेषमशेषमूले। यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥1॥ चक्रं सहस्रकराचारु करारविन्देगुर्वी गदा दरवर्श्च विभाति इसत्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥2॥...

દીનબन्ध्वष्टकम् | શ્રી દીનબંધુ અષ્ટકમ

॥ શ્રી દીનબन्ध्वष्टकम् इस्मादिदं जगदुदेति चतुर्मुखाद्यंयस्मिन्नवस्थितमशेषमशेषमूले। यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥1॥ चक्रं सहस्रकराचारु करारविन्देगुर्वी गदा दरवर्श्च विभाति इसत्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥2॥...

Statue of Lord Shiva depicted in traditional attire, representing the Shiva Ramashtakam with a serene expression

शिव रामाष्टकम | શિવ રામાષ્ટકમ

॥ श्री शिवरामाष्टकस्तोत्रम् शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो। अजजनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम् ॥1॥ કમલ લોચન રામ દયાનિધ, હર ગુરો ગજ રક્ષક ગોપતે. शिवतनो...

शिव रामाष्टकम | શિવ રામાષ્ટકમ

॥ श्री शिवरामाष्टकस्तोत्रम् शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो। अजजनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम् ॥1॥ કમલ લોચન રામ દયાનિધ, હર ગુરો ગજ રક્ષક ગોપતે. शिवतनो...

Statue of Lord Shiva in a serene pose, representing the spiritual essence of Shri Lingashtakam

શ્રી લિંગાષ્ટકમ્ | શ્રી લિંગાષ્ટકમ

॥ શ્રી લિંગાષ્ટકમ્ બ્રહ્મમુરારિસુરર્ચિતઙ્ગં નિર્મલભાસિતશોભીતલિઙ્ગમ્ । જન્મજદુઃખવિનાશકલિઙ્ગંત્ પ્રણમામિ સદાશિવલિઙ્ગમ્ ॥1॥ દેવમુનિપ્રવરચિતલિઙ્ગં કામધમકરુણાકર લિઙ્ગમ્ । रावणदर्पविनाशनलिङ्गांतत् प्रणमामि सदाशिव लिङ्गम् ॥2॥ સર્વસુગંધિસુલેપતલિઙ્ગંબુદ્ધિવિवर्धन કારણલિઙ્ગમ્ । सिद्धसुरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिङ्गम् ॥3॥ કનકमहामणिभूषितलिङ्गंफणिपतिवेष्टित शोभित लिङ्गम्।...

શ્રી લિંગાષ્ટકમ્ | શ્રી લિંગાષ્ટકમ

॥ શ્રી લિંગાષ્ટકમ્ બ્રહ્મમુરારિસુરર્ચિતઙ્ગં નિર્મલભાસિતશોભીતલિઙ્ગમ્ । જન્મજદુઃખવિનાશકલિઙ્ગંત્ પ્રણમામિ સદાશિવલિઙ્ગમ્ ॥1॥ દેવમુનિપ્રવરચિતલિઙ્ગં કામધમકરુણાકર લિઙ્ગમ્ । रावणदर्पविनाशनलिङ्गांतत् प्रणमामि सदाशिव लिङ्गम् ॥2॥ સર્વસુગંધિસુલેપતલિઙ્ગંબુદ્ધિવિवर्धन કારણલિઙ્ગમ્ । सिद्धसुरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिङ्गम् ॥3॥ કનકमहामणिभूषितलिङ्गंफणिपतिवेष्टित शोभित लिङ्गम्।...