Illustration of Shri Parashurama with an axe, standing by a serene landscape, symbolizing devotion

પરશુરામ અષ્ટકમ્ | શ્રી પરશુરામ અષ્ટકમ

॥ अथ श्री परशुरामाष्टकम्

शुभ्रदेहं सदा क्रोधरक्तेक्षणम्
भक्तपालं कृपालुं कृपावारिधिम्
વિપ્રવંશવતંસં ધનુર્ધારિણમ્
ભવ્યજ્ઞોપવીતન કલાકારિણમ્
यास्य लाभार्थं महातिक्ष्णकम्
રેનુકાનંદન જમદગ્ન્યં ભજે ॥1॥

सौम्यरुपं मनोज्ञं सुरैर्वन्दितम्
જન્મतः બ્રહ્મચારિવ્રતે સુસ્થિરમ્
पूर्णतेजस्विनं योगीश्वरम्
પાસન્તાપરોગાસંહારિણમ્
दिव्यभ्यात्मकं शत्रुसंहारकम्
રેનુકાનંદન જમદગ્ન્યં ભજે ॥2॥

ऋद्धसिद्धिप्रदाता विधाता भुवो
જ્ઞાનવિજ્ઞાતા પ્રદાતા સુખમ્
विश्वधाता सुत्राताऽखिलं विष्टपम्
तत्त्वज्ञान सदा पातु माम् निर्बलम्
पूज्यमानं निशानाथभासं विभुम्
રેનુકાનંદન જમદગ્ન્યં ભજે ॥3॥

દુઃખ દારિદ્ર્યદાવાગ્નયે तोयदम्
બુદ્ધિજાડ્યં નાશાય चैतन्यदम्
वित्तमैश्वर्यदानाय वित्तेश्वरम्
सर्वशक्तिप्रदानाय लक्ष्मीपतिम्
मंगलं ज्ञानगम्यं जगत्पालकम्
રેનુકાનંદન જમદગ્ન્યં ભજે ॥4॥

यश्च हन्ता सहस्रार्जुनं हैहयम्
ત્રૈગુમાન સપ્તકૃત્વા મહાક્રોધનૈઃ
दुष्टुन्या धरा येन सत्यं कृता
दिव्यदेहं दयादानदेवं भजे
घोररूपं महातेजसं वीरकम्
રેનુકાનંદન જમદગ્ન્યં ભજે ॥5॥

मारयित्वा महादुष्ट भूपालकान्
येन शोणेन कुण्डेकृतं तर्पणम्
येन शोणिकृत शोणनाम्नी નદી
स्वस्य देशस्य मूढा हताः द्रोहिनः
स्वस्य राष्ट्रस्य शुद्धिकृता शोभना
રેનુકાનંદન જમદગ્ન્યં ભજે ॥6॥

दीनत्राता प्रभोहि माम् पालक!
रक्ष संसारविधौ दाक्षक!
દેહિ સંમોહની ભાવિની પાવની
स्वीय पादारविन्दस्य सेवा परा
પૂર્ણमारुण्यरूपं परं मञ्जुलम्
રેનુકાનંદન જમદગ્ન્યં ભજે ॥૭॥

ये ज्योद्काः पादसम्पूजकाः
सत्वरं वाञ्जच्छितं ते लभन्ते नराः
देहगेहादिसौख्यं परं प्राप्य वै
दिव्यलोकं तथान्ते प्रियं यान्ति ते
संभक्त रक्षकं विश्वसंपालकम्
રેનુકાનંદન જમદગ્ન્યં ભજે ॥8॥

॥ इति श्रीपरशुरामाष्टकं सभीम् ॥
બ્લોગ પર પાછા