Vibrant illustration of Shri Lakshmi Narayana Ashtakam with tropical scenery in the background

श्री लक्ष्मीनारायण अष्टकम् | શ્રી લક્ષ્મી નારાયણ અષ્ટકમ

॥ શ્રી लक्ष्मीनारायणाष्टकम्

आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्।
अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥૧॥

અપારकरुणाम्भोधिं आपद्बान्धवमच्युतम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥2॥

भक्तानां वत्सलं भक्तगम्यं सर्वगुणाकरम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥3॥

सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम् ।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥4॥

चिदचित्सर्वजन्तूनां आधारं वरदं परम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥5॥

शङ्खचक्रधरं देवं लोकनाथं दयानिधिम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥6॥

पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम् ।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥7॥

उपयुक्तान दक्षिणेन यजं अभयप्रदमक्षरम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥8॥

यः पठेत् प्रतारुत्थाय लक्ष्मीनारायणाष्टकम्।
વિમુક્તસર્વપાપેભ્યઃ વિષ્ણુલોકં સ ગચ્છતિ ॥

॥ इति श्रीलक्ष्मीनारायणाष्टकं सर्वम्
બ્લોગ પર પાછા