॥ શ્રી लक्ष्मीनारायणाष्टकम्
आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम्।
अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥૧॥
અપારकरुणाम्भोधिं आपद्बान्धवमच्युतम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥2॥
भक्तानां वत्सलं भक्तगम्यं सर्वगुणाकरम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥3॥
सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम् ।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥4॥
चिदचित्सर्वजन्तूनां आधारं वरदं परम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥5॥
शङ्खचक्रधरं देवं लोकनाथं दयानिधिम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥6॥
पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम् ।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥7॥
उपयुक्तान दक्षिणेन यजं अभयप्रदमक्षरम्।
अशेदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥8॥
यः पठेत् प्रतारुत्थाय लक्ष्मीनारायणाष्टकम्।
વિમુક્તસર્વપાપેભ્યઃ વિષ્ણુલોકં સ ગચ્છતિ ॥
॥ इति श्रीलक्ष्मीनारायणाष्टकं सर्वम्