॥ શ્રી सरस्वती अष्टकम्
॥ शतानिक उवाच
महामते महाप्राज्ञसर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम ॥1॥
मरणे यज्जोपृष्ठ्जाप्यं च भावमनुस्मरन्।
परं पदमवाप्नोतिन्मे ब्रूहि महामुने ॥2॥
॥ शौनक उवाच
इदमेव महाराजपृष्टवांस्ते पितामहः।
भीष्मं धर्मविदां श्रेष्ठ धर्मपुत्रो युधिष्ठिरः ॥3॥
॥ युधिष्ठिर उवाच
पितामह महाप्राज्ञसर्वशास्त्रविशारदः।
बृहस्पतिस्तुता देवगीशेन महात्मना।
આત્માયં દર્શયમાસંસૂર્ય કોટિસમપ્રभम् ॥4॥
॥ सरस्वत्युवाच
वरं वृणीष्व भद्रंते यत्ते मनसि विद्यते।
॥ બૃહસ્પતિરુવાચ
यदमे वरदा देवविज्ञानं प्रयच्छ नः ॥5॥
॥ દેવ્યુવાચ
हन्त ते निर्मलज्ञानंकुमतिध्वंस कारणम्।
स्तोत्रानेन यो भक्तयामां स्तुवन्ति मनीषिण ॥6॥
॥ બૃહસ્પતિરુવાચ
लभते परमं ज्ञानंयतपरैरपि दुर्लभम्।
પ્રાપ્નોતિ પુરુષો નિત્યંमहामाया प्रसादतः॥7॥
॥ सरस्वत्युवाच
त्रिसन्ध्यं प्रयतो नित्यंठेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासंकरिष्यामि न संशयः ॥8॥
॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सर्वम् ॥