॥ अथ श्रीनृसिंहाष्टकम् ॥
सुंदरजामातृमुनेः प्रपद्ये चरणाम्बुजम्।संसारर्णवसंमग्नजन्तुसंतारपोतकम्।
श्रीमदकल एकत्रित! શશિકોટિ-શ્રીધર! મનોહર! સતાપટલ કાન્ત!
પાલય कृपालय! ભવમ્બુધિ-નિમગ્નંદૈત્યવરકાલ! નરસિંહ! નરસિંહ !॥1॥
पादकमलावनत पातकि-जनानांपातकदवानल! पत्रिवर-केतो!
ભાવન! પરાયણ! भवार्थिहरया मंपाहि कृपयैव नरसिंह! નરસિંહ !॥2॥
तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक्प अंक-नवकुकुम-विपङ्किल-महोरः.
पण्डितनिधान-कमलालय नमस्तेपङ्कजनिषण! નરસિંહ! નરસિંહ !॥3॥
मौलेषु विभूषणमिवामर वारांयोगिहृदयेषु च शिरस्सु निगमनाम्।
राजदरविन्द-रुचिरं पदयुगं तेदेहि मम मूर्ध्नि नरसिंह! નરસિંહ !॥4॥
વારિજવિલોચન! मदन्तिम-दशायांक्लेश-विवशीकृत-समस्त-करणयाम्।
अहि रमया सह शरण्य! विगानथमधिरुह्य नरसिंह! નરસિંહ !॥5॥
हाटक-किरीट-वरहार-वनमालाधारर्षना-मकरकुण्डल-मणीन्द्रैः।
भूषितमशेष-निलयं तव वपुर्मेचेतसि चकास्तु नरसिंह! નરસિંહ !॥6॥
ઇન્દુ रवि पावक विलोचन! रमयाःमन्दिर! महाभुज!-लसद्वर-रथांग!
સુંદર! चिराय रमतां त्वयि मनो मेनन्दित सुरेश! નરસિંહ! નરસિંહ !॥7॥
માધવ! मुकुन्द! મધસૂદન! મુરારે!વામન! નૃસિંહ! शरमण भव नतानाम् ।
कामद घृणिन् निखिल कारण नयंकालममरेश नरसिंह! નરસિંહ !॥8॥
अष्टकमिदं सकल-पातक-भयघ्नकामदं अशेष-दुरितामय-रिपुघ्नम्।
यः पठति सन्ततमशेष-निलयं तेगच्छति पदं स नरसिंह! નરસિંહ !॥9॥
॥ इति श्रीनृसिंहाष्टकं सबैम् ॥