Statue of Lord Shiva depicted in traditional attire, representing the Shiva Ramashtakam with a serene expression

शिव रामाष्टकम | શિવ રામાષ્ટકમ

॥ श्री शिवरामाष्टकस्तोत्रम्

शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो।
अजजनेश्वर यादव पाहि मां, शिव हरे विजयं कुरू मे वरम् ॥1॥

કમલ લોચન રામ દયાનિધ, હર ગુરો ગજ રક્ષક ગોપતે.
शिवतनो भव शङ्कर चित्रां, शिव हरे विजयं कुरू मे वरम् ॥2॥

स्वजनरञ्जन मङ्गलमन्दिर,भजति तं पुरुषं परं पदम्।
भवति तस्य सुखं परमाद्भुतं,शिवहरे विजयं कुरू मे वरम् ॥3॥

જય युधिष्ठिर-वल्लभ भूपते,जय जयर्जित-पुण्यप्योनिधे।
જય कृपामय कृष्ण नमोऽस्तुते,शिव हरे विजयं कुरू मे वरम् ॥4॥

भवविमोचन माधव मापते,सुकवि-मानस हंस शिवार्ते।
જનજરત માધવ રક્ષમ, શિવ हरे विजयं कुरू मे वरम् ॥5॥

अवनि-मण्डल-मंगल मापते,जलद सुंदर राम रमापते।
निगम-કીર્તિ-ગુણરણવ ગોપતે,શિવ હરે વિજયં કુરુ મે ઉપરમ્ ॥૬॥

पतित-पावन-नाममयी लता, तवशो विमलं परिगीयते।
तदपि माधव मान किमुपेक्षे,शिव हरे विजयं कुरू मे वरम् ॥7॥

अमर तापर देव रमापते, विनयस्तव नाम धनोपमम्।
मयि कथं करुणारणव जायते, शिव हरे विजयं कुरू मे वरम् ॥8॥

હनुमतः प्रिय चाप कर प्रभो, सुरसरिद्-धृतशेखर हे गुरो।
मम विभो किमु विस्मरणं कृतं, शिव हरे विजयं कुरू मे वरम् ॥9॥

नर हरेति परम् जन सुंदरं,पठति यः शिवरामकृतस्तवम्।
વિશ્તિ રામ-રમા ચરામ્બુજે, શિવ હરે વિજયં કુરુ મે ઉપરમ્ ॥૧૦॥

प्रातरूथय यो भक्त्या पठकाग्रमानसः।
વિજયો जायते तस्य विष्णु सान्निध्यामापनुयात् ॥11॥

॥ इति श्रीरामानन्दस्वामिना विचितं श्रीशिवरमाष्टकं सभीम् ॥
બ્લોગ પર પાછા