॥ શ્રી લિંગાષ્ટકમ્
બ્રહ્મમુરારિસુરર્ચિતઙ્ગં નિર્મલભાસિતશોભીતલિઙ્ગમ્ ।
જન્મજદુઃખવિનાશકલિઙ્ગંત્ પ્રણમામિ સદાશિવલિઙ્ગમ્ ॥1॥
દેવમુનિપ્રવરચિતલિઙ્ગં કામધમકરુણાકર લિઙ્ગમ્ ।
रावणदर्पविनाशनलिङ्गांतत् प्रणमामि सदाशिव लिङ्गम् ॥2॥
સર્વસુગંધિસુલેપતલિઙ્ગંબુદ્ધિવિवर्धन કારણલિઙ્ગમ્ ।
सिद्धसुरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिङ्गम् ॥3॥
કનકमहामणिभूषितलिङ्गंफणिपतिवेष्टित शोभित लिङ्गम्।
दक्षसुयज्ञविनाशन लिङ्गांतत् प्रणमामि सदाशिव लिङ्गम् ॥4॥
कूकुमचन्दनलेपितलिङ्गंङ्कजहारसुशोभितलिङ्गम्.
सञ्चितपापविनाशनलिङ्गंत् प्रणमामि सदाशिव लिङ्गम् ॥5॥
દેવગણગારિત सेवितलिङ्गांभावैर्भक्तिभिरेव च लिङ्गम्।
દિનકરકોટિप्रभाकरलिङ्गांतत् प्रणमामि सदाशिव लिङ्गम् ॥6॥
अष्टदलोपरिवेष्टितलिङ्गंसर्वसमुद्विभव कारणलिङ्गम् ।
અષ્ટદ્રિદ્રવિનાશનલિઙ્ગન્તત્ પ્રણમામિ સદાશિવ લિઙ્ગમ્ ॥૭॥
सुरगुरुसुरवरपूजित लिङ्गांसुरवनपुष्प सर्दचित लिङ्गम्।
परात्परं परमाात्मक लिङ्गांतत् प्रणमामि सदाशिव लिङ्गम् ॥8॥
लिङ्गाष्टकमिदं पुण्यं यःपठेत् शिवसन्निधौ।
शिवलोकमवाप्नोतिशिवेन सह मोदते ॥9॥
॥ इति श्रीशिव लिङ्गाष्टकम् सभीम् ॥