અષ્ટકમ સંગ્રહ
શ્રી વિશ્વનાથ અષ્ટકમ્ | શ્રી વિશ્વનાથ અષ્ટકમ
॥ શ્રીવિશ્વનાથાષ્ટકમ્ गङ्गातरङ्गरमणीयजटाकलापंगौरीनिरन्तरविभूषितवामभागम् नारायणप्रियमनङ्गमदापहारंवाराणसीपुरपतिं भज विश्वनाथम् ॥1॥ वामगोचरमनेकगुणस्वरूपंवागीशविष्णुसुरसेवितपादपीठम्। वामेन વિગ્રહવરેણ કલત્રવંતવારણસીપુરપતિં ભજનાથમ્ ॥૨॥ भूतपं भुजगभूषणभूषिताङ्गांव्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्। पाशा अंकुशाभयवरप्रदशूलपाणिंवाराणसीपुरपतिं भज विश्वनाथम् ॥3॥ शीतांशुशोभितकिरीटविराजमानंभालेक्षणानलविशोषितपञ्चबाणम्। નાગધિપાર્ચિતભાસુરકર્ણપુરંવારણસીપુરપતિં ભજ વિશ્વનાથમ્ ॥૪॥ पञ्चानन दुरितमत्तमतङ्गजानासगान्तकं दनुजपुङ्गवपन्नगानाम्।...
શ્રી વિશ્વનાથ અષ્ટકમ્ | શ્રી વિશ્વનાથ અષ્ટકમ
॥ શ્રીવિશ્વનાથાષ્ટકમ્ गङ्गातरङ्गरमणीयजटाकलापंगौरीनिरन्तरविभूषितवामभागम् नारायणप्रियमनङ्गमदापहारंवाराणसीपुरपतिं भज विश्वनाथम् ॥1॥ वामगोचरमनेकगुणस्वरूपंवागीशविष्णुसुरसेवितपादपीठम्। वामेन વિગ્રહવરેણ કલત્રવંતવારણસીપુરપતિં ભજનાથમ્ ॥૨॥ भूतपं भुजगभूषणभूषिताङ्गांव्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्। पाशा अंकुशाभयवरप्रदशूलपाणिंवाराणसीपुरपतिं भज विश्वनाथम् ॥3॥ शीतांशुशोभितकिरीटविराजमानंभालेक्षणानलविशोषितपञ्चबाणम्। નાગધિપાર્ચિતભાસુરકર્ણપુરંવારણસીપુરપતિં ભજ વિશ્વનાથમ્ ॥૪॥ पञ्चानन दुरितमत्तमतङ्गजानासगान्तकं दनुजपुङ्गवपन्नगानाम्।...
શ્રી ગૌરીશાષ્ટકમ | શ્રી ગૌરીષા અષ્ટકમ
॥ શ્રી ગૌરીશાષ્ટકમ भज गौरीश भज गौरीशौरीशन भज मन्दमते। જળભવદુસ્તરજલ્ધિસુતરાણ મધ્યેયં चित्ते शिवहरचरणम्। अन्योपायं न हि न हिंगे सत्यं शंकर शङ्कर नित्यम्. भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥1॥ दारापत्यं...
શ્રી ગૌરીશાષ્ટકમ | શ્રી ગૌરીષા અષ્ટકમ
॥ શ્રી ગૌરીશાષ્ટકમ भज गौरीश भज गौरीशौरीशन भज मन्दमते। જળભવદુસ્તરજલ્ધિસુતરાણ મધ્યેયં चित्ते शिवहरचरणम्। अन्योपायं न हि न हिंगे सत्यं शंकर शङ्कर नित्यम्. भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥1॥ दारापत्यं...
શ્રી રૂદ્રાષ્ટકમ | શ્રી રુદ્રાષ્ટકમ
॥ શ્રીરુદ્રાષ્ટકમ્ नमाशमीशाननिर्वाणरूपं विभुंव्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुण निर्विकल्पनिरीहं चिदाकाशमाकाशवासं भजेहम् ॥1॥ निराकारमोङ्कारमूलं तुरीयंगिराज्ञानगोतीतमीशन गिरीशम्। करालं મહાકાલં कृपालंगुणागारसंसार पारं नतोऽहम् ॥2॥ तुषाराद्रिसङ्काशगौरं गभीरंमनोभूतकोटिप्रभाश्रीशरीरम्। स्फुरन्मौलिकल्लोलिनी चारुगङ्गालसद्भालबालेन्दुकण्ठे भुजङ्गा ॥3॥ चलत्कुण्डलं भ्रूसुनेत्रं विशालंप्रसन्नानन नीलकण्ठं...
શ્રી રૂદ્રાષ્ટકમ | શ્રી રુદ્રાષ્ટકમ
॥ શ્રીરુદ્રાષ્ટકમ્ नमाशमीशाननिर्वाणरूपं विभुंव्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुण निर्विकल्पनिरीहं चिदाकाशमाकाशवासं भजेहम् ॥1॥ निराकारमोङ्कारमूलं तुरीयंगिराज्ञानगोतीतमीशन गिरीशम्। करालं મહાકાલં कृपालंगुणागारसंसार पारं नतोऽहम् ॥2॥ तुषाराद्रिसङ्काशगौरं गभीरंमनोभूतकोटिप्रभाश्रीशरीरम्। स्फुरन्मौलिकल्लोलिनी चारुगङ्गालसद्भालबालेन्दुकण्ठे भुजङ्गा ॥3॥ चलत्कुण्डलं भ्रूसुनेत्रं विशालंप्रसन्नानन नीलकण्ठं...
शिव अष्टकम | શિવ અષ્ટકમ
॥ अथ श्री शिवाष्टकम् પ્રભું प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानन्द भाजाम्। भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे ॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्। जटाजूट गंगोत्तरङ्गै र्विशालं,शिवं शङ्करं...
शिव अष्टकम | શિવ અષ્ટકમ
॥ अथ श्री शिवाष्टकम् પ્રભું प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानन्द भाजाम्। भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे ॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्। जटाजूट गंगोत्तरङ्गै र्विशालं,शिवं शङ्करं...
शंकराचार्य कृत शिवाष्टकम | શંકરાચાર્ય કૃત શિવ અ...
॥ शिवाष्टकम् तस्मै नमः परमकारणाय દીપ્તોज्ज्वलज्ज्वलितपिङ्गललोचनाय । नागेन्द्रहारकृतकुण्डलभूषणाय બ્રહ્મેન્દ્રવિષ્ણુવરદયાય નમઃ शिवाय ॥1॥ श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रकेतनिकनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदातमणिकुण्डलगोवृषाय कृष्णागुरुप्रचुर्चन्दनचर्चिताय। ભસ્માનુષક્તવિકચોત્પલમલ્લિકાય નીलाब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बत्सपिङ्गलजटामुकुटोत्कटाय દંષ્ટ્રકરાલવિકટોત્કટભૈરવાય । व्याघ्राजिनाम्बरधराय मनोहराय त्रालोक्यनाथनमिताय...
शंकराचार्य कृत शिवाष्टकम | શંકરાચાર્ય કૃત શિવ અ...
॥ शिवाष्टकम् तस्मै नमः परमकारणाय દીપ્તોज्ज्वलज्ज्वलितपिङ्गललोचनाय । नागेन्द्रहारकृतकुण्डलभूषणाय બ્રહ્મેન્દ્રવિષ્ણુવરદયાય નમઃ शिवाय ॥1॥ श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रकेतनिकनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदातमणिकुण्डलगोवृषाय कृष्णागुरुप्रचुर्चन्दनचर्चिताय। ભસ્માનુષક્તવિકચોત્પલમલ્લિકાય નીलाब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बत्सपिङ्गलजटामुकुटोत्कटाय દંષ્ટ્રકરાલવિકટોત્કટભૈરવાય । व्याघ्राजिनाम्बरधराय मनोहराय त्रालोक्यनाथनमिताय...
श्री अच्युताष्टकम् | શ્રી અચ્યુત અષ્ટકમ
॥ अच्युताष्टकम् अच्युतं केशवन रामनारायणकृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे ॥1॥ अच्युतं केशवं सत्यभामाधवंमाधं श्रीधरं राधिकाराधितम्। इन्दिरामन्दिरं चेतसा सुंदरंदेवकीनन्द नन्दजं सन्दधे ॥2॥ विष्णवे जिष्णवे शङ्खिने चक्रिणेरूक्मिणीरागिणे जानकीजानये। वल्लवीवल्लभयार्चितायत्मनेकंसविध्वंसिने...
श्री अच्युताष्टकम् | શ્રી અચ્યુત અષ્ટકમ
॥ अच्युताष्टकम् अच्युतं केशवन रामनारायणकृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे ॥1॥ अच्युतं केशवं सत्यभामाधवंमाधं श्रीधरं राधिकाराधितम्। इन्दिरामन्दिरं चेतसा सुंदरंदेवकीनन्द नन्दजं सन्दधे ॥2॥ विष्णवे जिष्णवे शङ्खिने चक्रिणेरूक्मिणीरागिणे जानकीजानये। वल्लवीवल्लभयार्चितायत्मनेकंसविध्वंसिने...
श्री नन्दकुमार अष्टकम् | શ્રી નંદકુમાર અષ્ટકમ
॥ श्रीनन्दकुमाराष्टकम् सुंदरगोपालम् उरवनमालंनयनविशालं दुःखहरं । वृन्दावनचन्द्रमानन्दकन्द परमानन्दं धरणिधर वल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥1॥ सुंदरवारिजवदनन निर्जितमदननआनन्दसदन मुकुटधरं। गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चिरहर वल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसारंत...
श्री नन्दकुमार अष्टकम् | શ્રી નંદકુમાર અષ્ટકમ
॥ श्रीनन्दकुमाराष्टकम् सुंदरगोपालम् उरवनमालंनयनविशालं दुःखहरं । वृन्दावनचन्द्रमानन्दकन्द परमानन्दं धरणिधर वल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥1॥ सुंदरवारिजवदनन निर्जितमदननआनन्दसदन मुकुटधरं। गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चिरहर वल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसारंत...
श्री गोविंदा अष्टकम् | શ્રી ગોવિંદ અષ્ટકમ
॥ श्रीगोविन्दाष्टकम् સત્યં ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम्। માયાકલ્પિતનાકર્મણકારં ભુવનાકારં क्ष्मा नाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥1॥ મૃત્યુસ્નામત્સીહેતિ યશોદાતાદનશૈશવસંત્રાસં व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्। लोकत्रयपुरमूलस्तम्भं लोकलोकमनलोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥2॥ ત્રૈવિષ્ટपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं...
श्री गोविंदा अष्टकम् | શ્રી ગોવિંદ અષ્ટકમ
॥ श्रीगोविन्दाष्टकम् સત્યં ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम्। માયાકલ્પિતનાકર્મણકારં ભુવનાકારં क्ष्मा नाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥1॥ મૃત્યુસ્નામત્સીહેતિ યશોદાતાદનશૈશવસંત્રાસં व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्। लोकत्रयपुरमूलस्तम्भं लोकलोकमनलोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥2॥ ત્રૈવિષ્ટपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं...
મધરાષ્ટકમ્ | મધુરા અષ્ટકમ
॥ મધરાષ્ટકમ્ अधरं मधुरं वदनन मधुरंयनं मधुरं हसितं मधुरम्। हृदयं मधुरंगमनं मधुरंमधुराधिपतेरखिलं मधुरम् ॥1॥ वचनं मधुरं चरितं मधुरंवसनन मधुरं वलितं मधुरम्। चलितं मधुरं भ्रमितं मधुरंधुराधिपतेरखिलं मधुरम् ॥2॥ વેણुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः...
મધરાષ્ટકમ્ | મધુરા અષ્ટકમ
॥ મધરાષ્ટકમ્ अधरं मधुरं वदनन मधुरंयनं मधुरं हसितं मधुरम्। हृदयं मधुरंगमनं मधुरंमधुराधिपतेरखिलं मधुरम् ॥1॥ वचनं मधुरं चरितं मधुरंवसनन मधुरं वलितं मधुरम्। चलितं मधुरं भ्रमितं मधुरंधुराधिपतेरखिलं मधुरम् ॥2॥ વેણुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः...
श्री कृष्णाष्टकम् | શ્રી કૃષ્ણ અષ્ટકમ
॥ अथ श्री कृष्णाष्टकम् વસુદેવ सुतं देवांक्स चाणूर मर्दनम्। देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम् ॥1॥ अतसी पुष्प सङ्काशम्हार नूपुर शोभितम्। रत्न कंकण केयूरंकृष्णं वन्दे जगद्गुरुम् ॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र निभानम्। विलसत् कुण्डलधरंकृष्णं...
श्री कृष्णाष्टकम् | શ્રી કૃષ્ણ અષ્ટકમ
॥ अथ श्री कृष्णाष्टकम् વસુદેવ सुतं देवांक्स चाणूर मर्दनम्। देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम् ॥1॥ अतसी पुष्प सङ्काशम्हार नूपुर शोभितम्। रत्न कंकण केयूरंकृष्णं वन्दे जगद्गुरुम् ॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र निभानम्। विलसत् कुण्डलधरंकृष्णं...
ગણેશ અષ્ટકમ | ગણેશ અષ્ટકમ
॥ अथ श्री गणेशाष्टकम् श्री गणेशाय नमः। सर्वे उचुः। यतोऽनन्तशक्तेरन्ताश्च जीवायतो निर्गुणादप्रमेया गुणास्ते। यतो भाति सर्वं त्रिधा भेदभिन्न्दा तं गणेशं नमामो भजामः ॥1॥ યતશ્ચવિરાસીજ્જગત્સર્વમેતત્થાऽબ્જાસનોવિશ્વગો વિશ્વગોપ્તા । तथेन्द्रादियो देवसङ्घा मनुष्याः तं...
ગણેશ અષ્ટકમ | ગણેશ અષ્ટકમ
॥ अथ श्री गणेशाष्टकम् श्री गणेशाय नमः। सर्वे उचुः। यतोऽनन्तशक्तेरन्ताश्च जीवायतो निर्गुणादप्रमेया गुणास्ते। यतो भाति सर्वं त्रिधा भेदभिन्न्दा तं गणेशं नमामो भजामः ॥1॥ યતશ્ચવિરાસીજ્જગત્સર્વમેતત્થાऽબ્જાસનોવિશ્વગો વિશ્વગોપ્તા । तथेन्द्रादियो देवसङ्घा मनुष्याः तं...