Shri Achyuta Ashtakam depiction featuring Lord Krishna with flute and serene nature background

श्री अच्युताष्टकम् | શ્રી અચ્યુત અષ્ટકમ

॥ अच्युताष्टकम्

अच्युतं केशवन रामनारायणकृष्णदामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे ॥1॥

अच्युतं केशवं सत्यभामाधवंमाधं श्रीधरं राधिकाराधितम्।
इन्दिरामन्दिरं चेतसा सुंदरंदेवकीनन्द नन्दजं सन्दधे ॥2॥

विष्णवे जिष्णवे शङ्खिने चक्रिणेरूक्मिणीरागिणे जानकीजानये।
वल्लवीवल्लभयार्चितायत्मनेकंसविध्वंसिने वंशिने ते नमः ॥3॥

કૃષ્ણ ગોવિન્દહે રામ નારાયણ શ્રીપતે વાસુદેવજિત શ્રીनिधे।
अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदी रक्षक ॥4॥

क्षक्षोभितः सीतया शोभितोदण्ड कारण्यभूपुण्यताः।
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्य-सम्पूजितो राघवः पातु माम् ॥5॥

धेनुकारिष्टकानिष्टकृष्णद्वेषिहाकेशिहा कंसद्र्वंशिकावादकः।
पूतनाकोपकः सुरजाखेलनोबालगोपालकः पातु मां सर्वदा ॥6॥

विद्युदुद्योतवत्प्रस्फुरद्वाससंप्राडम्भोदवत्प्रोल्लसद्विग्रहम्।
वन्य मालया शोभितोरःस्थलंलोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥7॥

कुञ्चितैः कुन्तलैर्भ्राजमानानरत्नमौलिं लसत्कुण्डलं गण्डयोः।
हारकेयूरकं कङ्कणप्रोज्ज्वलंकिङ्किणीमञ्जुलं श्यामलं तं भजे ॥8॥

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पुरुषः सस्पृहम्।
वृत्ततः સુંદરં કર્તૃવિશ્વભંભરસ્તસ્યવશ્યો हरिर्जायते सत्वरम् ॥9॥

॥ इति श्रीमच्छङ्कराचार्यकृतम्युताष्टकं सर्वम् ॥
બ્લોગ પર પાછા