Aerial view of a large statue of Lord Shiva overlooking the sea, representing Shri Vishvanath Ashtakam

શ્રી વિશ્વનાથ અષ્ટકમ્ | શ્રી વિશ્વનાથ અષ્ટકમ

॥ શ્રીવિશ્વનાથાષ્ટકમ્

गङ्गातरङ्गरमणीयजटाकलापंगौरीनिरन्तरविभूषितवामभागम्
नारायणप्रियमनङ्गमदापहारंवाराणसीपुरपतिं भज विश्वनाथम् ॥1॥

वामगोचरमनेकगुणस्वरूपंवागीशविष्णुसुरसेवितपादपीठम्।
वामेन વિગ્રહવરેણ કલત્રવંતવારણસીપુરપતિં ભજનાથમ્ ॥૨॥

भूतपं भुजगभूषणभूषिताङ्गांव्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।
पाशा अंकुशाभयवरप्रदशूलपाणिंवाराणसीपुरपतिं भज विश्वनाथम् ॥3॥

शीतांशुशोभितकिरीटविराजमानंभालेक्षणानलविशोषितपञ्चबाणम्।
નાગધિપાર્ચિતભાસુરકર્ણપુરંવારણસીપુરપતિં ભજ વિશ્વનાથમ્ ॥૪॥

पञ्चानन दुरितमत्तमतङ्गजानासगान्तकं दनुजपुङ्गवपन्नगानाम्।
દાવોલં મરણशोकजरातवीनारंसीपुरपतिं भज विश्वनाथम् ॥5॥

तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकन्दमपराजितमप्रमेयम्।
नागात्मकं सकलनिष्कलमात्मरूपंवारणसीपुरपतिं भज विश्वनाथम् ॥6॥

रागादिदोषरहितं स्वजननुरागंवैराग्यशान्तिनिलयं गिरिजासायम्
માધુર્યધૈર્યસુભગં ગરલાભિરામંવારાણસીપુરપતિં ભજ વિશ્વનાથમ્ ॥૭॥

आशां विहाय परिहृत्य परस्य निन्दांपापे रतिं च सुनिवार्य मनः समधौ।
आदाय हृत्कमलमध्यगतं परेशंवाराणसीपुरपतिं भज विश्वनाथम् ॥8॥

वाराणसीपुरपतेः स्तवनं शिवस्यव्याख्यातमष्टकमिदं पठते मनुष्यः।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिंसम्प्राप्य देहविलये लभते च मोक्षम् ॥9॥

विश्वनाथाष्टकमिदं यःपठेच्छिवसन्निधौ।
શિવલોકમવાપ્નોતિશિવેન સહ મોદતે ॥૧૦॥

॥ इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सर्वम् ।
બ્લોગ પર પાછા