॥ श्रीनन्दकुमाराष्टकम्
सुंदरगोपालम् उरवनमालंनयनविशालं दुःखहरं ।
वृन्दावनचन्द्रमानन्दकन्द परमानन्दं धरणिधर
वल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥1॥
सुंदरवारिजवदनन निर्जितमदननआनन्दसदन मुकुटधरं।
गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चिरहर
वल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥2॥
शोभितमुखधूलं यमुनाकूलंनिपटअतुलं सुखतरं ।
मुखमण्डितरेणुं चारितधेनुंवादितवेणुं मधुरसुर
वल्लभमतीविमलं शुभपदकमलंनखरुचिअमलं तिमिरहरं।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥3॥
शिरमुकुटसुदेशं कुंचितकेशननटवरवेशं कामवरं।
માયાકૃતમનુજંહલધર અનુજં પ્રતિહતદનુજં भारहर
वल्लभ्रजपालं सुभगसुचालंहितमनुकालं भावरं।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥4॥
इन्दीवरभासं प्रकटसुरसंकुसुम विकासं वंशिधरं।
हृतमन्मथमानं रूपनिधानंकृतकलगानन चित्तहर
वल्लभमृदुहासं कुञ्जनिवासंविविधविलासंकेलिकरं ।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥5॥
अतिपरप्रवीण पालितदीनंदभक्ताधीनन कर्मीं।
मोहनमतिधीरं फनिबलवीरंहतपरवीरं तरलतर
वल्लभ्राजरममन वारिजवदनहलधरशमन शैलधरं।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥6॥
जलधरद्युतिअंगं ललितत्रिभङ्गंहुकृतरङ्गं रसिकवरं।
गोकुलपरिवारं मदनाकारंकुञ्जविहारं गूढतर
वल्लभ्रजचंद्रं सुभगसु करेंगेदंकृतआन्दं भ्रान्तिहरं।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥7॥
वन्दितयुगचरणं पावनकरणंजगदुद्धरणं विमलधरं।
કાલિયશિરगमनં કૃતફણિનમનંઘાતિયમન મૃદુલતર
वल्लभदुःखहरण निर्मलचरणम्अशरणशरण मुक्तिकरण ।
भज नन्दकुमारं सर्वसुखसारंत तत्वविचारं ब्रह्मपरम् ॥8॥
॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सभीम् ॥