Colorful depiction of Lord Ganesha surrounded by lotus flowers representing Ganesha Ashtakam

ગણેશ અષ્ટકમ | ગણેશ અષ્ટકમ

॥ अथ श्री गणेशाष्टकम्

श्री गणेशाय नमः।
सर्वे उचुः।

यतोऽनन्तशक्तेरन्ताश्च जीवायतो निर्गुणादप्रमेया गुणास्ते।
यतो भाति सर्वं त्रिधा भेदभिन्न्दा तं गणेशं नमामो भजामः ॥1॥

યતશ્ચવિરાસીજ્જગત્સર્વમેતત્થાऽબ્જાસનોવિશ્વગો વિશ્વગોપ્તા ।
तथेन्द्रादियो देवसङ्घा मनुष्याः तं गणेशं नमामो भजामः ॥2॥

यतो वह्निभानू भवो भूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः।
यतः स्थावरा जङ्गमा वृक्षसङ्घासदा तं गणेशं नमामो भजामः ॥3॥

यतो दानवाः किन्नरा यक्षसङ्घायतश्चारणा वारणाः श्वापदाश्च।
यतः पक्षिकिता यतो वीरूधश्चसदा तं गणेशं नमामो भजामः ॥4॥

यतो बुद्धीज्ञानशो मुमुक्षोर्यतःसम्पदो भक्तसन्तोषिकाः स्युः।
यतो विघ्नशो यतः कार्यसिद्धिःसदा तं गणेशं नमामो भजमः ॥5॥

यतः पुत्रसम्पद्यतो वाञ्च्छितार्थोऽभक्तविघ्नस्तथाऽनेकरूपः ।
यतः शोकमोहौ यतः काम एवसदा तं गणेशं नमामो भजामः ॥6॥

यतोऽनन्तशक्तिः सशेषो बभूवधारधारणेऽनेकरूपे च शक्तः।
यतोऽनेकधा स्वर्गलोका हिनासदा तं गणेशं नमामो भजमः ॥7॥

यतो वेदवाचो विकुण्ठा मनोभिःसदा नेति नेति यत्ता गृणन्ति।
परब्रह्मरूपं चिदानन्दभूतंसदा तं गणेशं नमामो भजमः ॥8॥

॥ ફળ શ્રુતિ

श्रीगणेश उवाच.

पुनरूचे गंगाधीशःस्तोत्रमेतत्पठेन्नरः।
ત્રિસંધ્યં ત્રિદિનં તસ્યસર્વં કાર્યં ભવિષ્યતિ ॥9॥

यो जपेदष्टदिवसंश्लोकाष्टकमिदं शुभम्।
અષ્ટવારં ચતુર્થ્યં તુસોऽષ્ટસિદ્ધિર્વાનપનુયાત્ ॥૧૦॥

यः पठेन्मासमात्रं तुदशवारं दिन दिने।
स मोचयेद्वन्ध्तंराजवध्यं न संदेहः ॥11॥

विद्याकामो लभेदविद्यांपुत्रार्थी पुत्रमापनुयात्।
वाञ्च्छितांल्लभतेसर्वानेकविंशतिवारतः॥12॥

यो जपेत्परया भक्तयागजाननपरो नरः।
एवमुक्तवा ततोदेवश्चान्तार्धानं गतः प्रभुः ॥13॥

॥ इति श्रीगणेशपुराने उपासनाखण्डे श्रीगणेशाष्टकं सभीम् ॥
બ્લોગ પર પાછા