॥ अथ श्री कृष्णाष्टकम्
વસુદેવ सुतं देवांक्स चाणूर मर्दनम्।
देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम् ॥1॥
अतसी पुष्प सङ्काशम्हार नूपुर शोभितम्।
रत्न कंकण केयूरंकृष्णं वन्दे जगद्गुरुम् ॥2॥
कुटिलालक संयुक्तंपूर्णचन्द्र निभानम्।
विलसत् कुण्डलधरंकृष्णं वन्दे जगद्गुरुम् ॥3॥
મન્दार गन्ध संयुक्ताचारुहासं चतुर्भुजम्।
बर्हि पिज्जाव चूडांगंकृष्णं वन्दे जगद्गुरुम् ॥4॥
उत्फुल्ल पद्मपत्राक्षेल जीमूत सन्निभम्।
यादवां शिरोरत्नंकृष्णं वन्दे जगद्गुरुम् ॥5॥
रुक्मिणी कालि संयुक्तंपीताम्बर सुशोभितम्।
अवप्त तुलसी गन्धकृष्णं वन्दे जगद्गुरुम् ॥6॥
गोपिकानां कुचद्वन्द्वकुसकुमा अंकित वक्षम्.
श्रीनिकेतं महेष्वासंकृष्णं वन्दे जगद्गुरुम् ॥7॥
श्रीवत्सकांकं महोरस्कंवनमाला विराजितम्।
शङ्खचक्रधरं देवंकृष्णं वन्दे जगद्गुरुम् ॥8॥
कृष्णाष्टक मिदं पुण्यंप्रातरुत्थय यः पठेत्।
કોટિજન્મ કૃતં પાસ્મસ્મરણેન વિનશ્યતિ ॥
॥ इति श्री कृष्णाष्टकम् सर्वम् ॥