॥ शिवाष्टकम्
तस्मै नमः परमकारणाय
દીપ્તોज्ज्वलज्ज्वलितपिङ्गललोचनाय ।
नागेन्द्रहारकृतकुण्डलभूषणाय
બ્રહ્મેન્દ્રવિષ્ણુવરદયાય નમઃ शिवाय ॥1॥
श्रीमत्प्रसन्नशशिपन्नगभूषणाय
शैलेन्द्रजावदनचुम्बितलोचनाय।
कैलासमन्दरमहेन्द्रकेतनिकनाय
लोकत्रयार्तिहरणाय नमः शिवाय॥2॥
पद्मावदातमणिकुण्डलगोवृषाय
कृष्णागुरुप्रचुर्चन्दनचर्चिताय।
ભસ્માનુષક્તવિકચોત્પલમલ્લિકાય
નીलाब्जकण्ठसदृशाय नमः शिवाय॥3॥
लम्बत्सपिङ्गलजटामुकुटोत्कटाय
દંષ્ટ્રકરાલવિકટોત્કટભૈરવાય ।
व्याघ्राजिनाम्बरधराय मनोहराय
त्रालोक्यनाथनमिताय नमः शिवाय॥4॥
દક્ષપ્રજાપતિमहामखानाशनाय
क्षिप्रं महात्रिपुरदानवघातनाय।
બ્રહ્મર્જિતોર્ધ્વગકરોતિનિકૃત્તનાય
योगायनमिताय नमः योग शिवाय ॥5॥
संसारसृष्टिघटनापरिवर्तनाय
रक्षः पिशाचगणसिद्धसमाकुलाय ।
सिद्धोरगगणेन्द्रनिषेविताय
शार्दूलचर्मवसनाय नमः शिवाय॥6॥
ભસ્માઙ્ગકૃતરૂપમનોહરય
सौम्यાવદાતવનમાશ્રितमाश्रिताय।
गौरीकटाक्षनयनार्धनिरीक्षणाय
गोक्षीरधारधवलाय नमः शिवाय॥7॥
आदित्यसोमवरुणानिलसेविता
यज्ञाग्निहोत्रवरधूमनिकेतनाय ।
ઋક્સામવેદમુનિભિઃ સ્તુતિસંયુતાય
गोपाय गोपनमिताय नमः शिवाय॥8॥
शिवाष्टिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
॥ इति श्री शङ्कराचार्यकृतं शिवष्टकं सर्वम् ॥