Artistic depiction of Lord Shiva with Devi Parvati highlighting Shankaracharya Krit Shiva Ashtakam theme

शंकराचार्य कृत शिवाष्टकम | શંકરાચાર્ય કૃત શિવ અષ્ટકમ

॥ शिवाष्टकम्

तस्मै नमः परमकारणाय
દીપ્તોज्ज्वलज्ज्वलितपिङ्गललोचनाय ।
नागेन्द्रहारकृतकुण्डलभूषणाय
બ્રહ્મેન્દ્રવિષ્ણુવરદયાય નમઃ शिवाय ॥1॥

श्रीमत्प्रसन्नशशिपन्नगभूषणाय
शैलेन्द्रजावदनचुम्बितलोचनाय।
कैलासमन्दरमहेन्द्रकेतनिकनाय
लोकत्रयार्तिहरणाय नमः शिवाय॥2॥

पद्मावदातमणिकुण्डलगोवृषाय
कृष्णागुरुप्रचुर्चन्दनचर्चिताय।
ભસ્માનુષક્તવિકચોત્પલમલ્લિકાય
નીलाब्जकण्ठसदृशाय नमः शिवाय॥3॥

लम्बत्सपिङ्गलजटामुकुटोत्कटाय
દંષ્ટ્રકરાલવિકટોત્કટભૈરવાય ।
व्याघ्राजिनाम्बरधराय मनोहराय
त्रालोक्यनाथनमिताय नमः शिवाय॥4॥

દક્ષપ્રજાપતિमहामखानाशनाय
क्षिप्रं महात्रिपुरदानवघातनाय।
બ્રહ્મર્જિતોર્ધ્વગકરોતિનિકૃત્તનાય
योगायनमिताय नमः योग शिवाय ॥5॥

संसारसृष्टिघटनापरिवर्तनाय
रक्षः पिशाचगणसिद्धसमाकुलाय ।
सिद्धोरगगणेन्द्रनिषेविताय
शार्दूलचर्मवसनाय नमः शिवाय॥6॥

ભસ્માઙ્ગકૃતરૂપમનોહરય
सौम्यાવદાતવનમાશ્રितमाश्रिताय।
गौरीकटाक्षनयनार्धनिरीक्षणाय
गोक्षीरधारधवलाय नमः शिवाय॥7॥

आदित्यसोमवरुणानिलसेविता
यज्ञाग्निहोत्रवरधूमनिकेतनाय ।
ઋક્સામવેદમુનિભિઃ સ્તુતિસંયુતાય
गोपाय गोपनमिताय नमः शिवाय॥8॥

शिवाष्टिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

॥ इति श्री शङ्कराचार्यकृतं शिवष्टकं सर्वम् ॥
બ્લોગ પર પાછા