Majestic statue of Lord Shiva, symbolizing tranquility, representing Shri Gaurisha Ashtakam in serene surroundings

શ્રી ગૌરીશાષ્ટકમ | શ્રી ગૌરીષા અષ્ટકમ

॥ શ્રી ગૌરીશાષ્ટકમ

भज गौरीश भज गौरीशौरीशन भज मन्दमते।
જળભવદુસ્તરજલ્ધિસુતરાણ મધ્યેયં चित्ते शिवहरचरणम्।
अन्योपायं न हि न हिंगे सत्यं शंकर शङ्कर नित्यम्.
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥1॥

दारापत्यं क्षेत्रं धनंदेहं गेहं सर्वमनित्यम्।
इति परिभावय सर्वमसारंगर्भविकृत स्वप्नविचारम्।
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥2॥

मलवैचित्ये पुनरावृत्तिःपुनरपि जननीजठरोत्पत्तिः।
पुनप्याशाकुलितं जठरं किन्नाहि मुञ्चसि कथयेश्चितम्।
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥3॥

માયાકલ્પિતमैन्द्रं जालं नहि तत्स्त्यं दृष्टिविकारम्।
ज्ञाते तत्त्वे सर्वमसारं माकुरु मा कुरु विषयविचारम्।
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥4॥

रज्जौ सर्पभ्रमणा-रोपस्तद्वद्ब्रह्मणि जगदारोपः।
मिथ्यामायामोहविकारंमसि विचाराय बारम्बारम्।
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥5॥

अध्वरकोटीगङ्गागमनं कुरुतेयोगं चेन्द्रियदमनम्।
ज्ञानविहीनः सर्वमतेन नभवति मुक्तो जन्मशतेन।
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥6॥

सोऽहं हंसो ब्रह्मैवाहं शुद्धानन्दस्तत्त्वपरोऽहम्।
अद्वैतोऽहं संगविहीनेचेन्द्रिय आत्मनि निखिले लीने।
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥7॥

शङ्करकिंङ्कर मा कुरु ट्रेन्चिन्तामणिना विरचितमेत्त्.
यः सद्भक्त्याति पठण हि नित्यंब्रह्मणि लीनो भवति हि सत्यम्।
भज गौरीश भज गौरीशौरीशन भज मन्दमते ॥8॥

॥ इति श्रीचिन्तामणविरचितं गौरीशाष्टकं सभीम् ॥
બ્લોગ પર પાછા