॥ अथ श्री शिवाष्टकम्
પ્રભું प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानन्द भाजाम्।
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे ॥1॥
गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्।
जटाजूट गंगोत्तरङ्गै र्विशालं,शिवं शङ्करं शम्भु मीशानमीडे ॥2॥
मुदामाकरं मण्डन मण्डयन्तंमहा मण्डलं भस्म भूषाधरं तम्।
अनादिं ह्यपारं महामोहमारं, शिवं शङ्करं शम्भु मीशानमीडे ॥3॥
औधो निवासं महाट्टाहासंमहापाप नाशं सदा सुप्रकाशम्।
गिरीशं गणेशं सुरेशं महेशं, शिवं शङ्करं शम्भु मीशानमीडे ॥4॥
गिरीन्द्रात्मजा सङ्गृहीतार्धदेहंगिरौ संस्थितिं सर्वदापन्न गेहम्.
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडे ॥5॥
कपालं त्रिशूलं कराभ्यं दधानंपदाम्भोज नम्राय कामं ददानम्।
बलीवर्धमानं सुराणां, शिवं शङ्कर प्रधानं शम्भु मीशानमीडे ॥6॥
शरच्चन्द्र गात्रं गणानन्दपात्रिनेत्रं पवित्रं धनेश्य मित्रम्।
अपर्णा कलत्रं सदा सदा सच्चित्रं, शिवं शङ्करं शम्भु मीशानमीडे ॥7॥
हरं सर्पहारं चिता भूविहारंभवं वेदसारं सदा निर्विकारं।
श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडे ॥8॥
स्वयं यः प्रभाते नरश्शूल पाणेपठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रंविचित्रैस्माराध्य मोक्षं प्रयाति ॥
॥ ઇતિ શ્રીશિવાષ્ટકં તમામમ્