Colorful idol of Lord Krishna adorned with flowers, representing Shri Govinda Ashtakam with vibrant decorations

श्री गोविंदा अष्टकम् | શ્રી ગોવિંદ અષ્ટકમ

॥ श्रीगोविन्दाष्टकम्

સત્યં ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम्।
માયાકલ્પિતનાકર્મણકારં ભુવનાકારં
क्ष्मा नाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥1॥

મૃત્યુસ્નામત્સીહેતિ યશોદાતાદનશૈશવસંત્રાસં
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्।
लोकत्रयपुरमूलस्तम्भं लोकलोकमनलोकं
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥2॥

ત્રૈવિષ્ટपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनहारम्।
वैमल्यस्फुटचेतोवृत्तिविशेषभासनाभासं
शैव केवलशान्तं प्रणमत गोविन्दं परमानम् ॥३॥

गोपालं भुलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालितगोपालम्।
ગોભિર્નિગદિતગોવિન્દસ્ફૂટનામના બહુનામના
गोपीगोचर दूरं प्रणमत गोविन्दं परमानन्दम् ॥4॥

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं
श्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तित्सद्भावं
पेरमणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥5॥

સ્નાનવ્યાકુલयोषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्सन्तीरथ दिग्वस्त्रा ह्युपदतुमुपाकर्षन्तम्।
નિર્धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥6॥

कान्तं कारणमादिमनादिं कालमनाभासं
કાલિન્દીગતકાલિયશિરસિ મુહુર્નકૃત્યંતં નૃત્યંતમ્।
कालं कलकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥7॥

वृन्दावनभुवि वृन्दारकगणवृन्दारीं वन्देऽहं
कुन्दाभामलमन्द स्मेरसुधानन्दं सुहृदानन्दम्।
वन्द्याशेषमहामुनिमानसवन्द्यान्द्पदद्वन्द्वं
वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥8॥

गोविन्दाष्टकमातधीते गोविंदार्पितचेता यो
गोविंदाच्युत माधवविष्णो गोकुलनायक कृष्णेति।
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तःस्थं सम्भ्येति ॥9॥

॥ इति श्रीमच्छराचार्यविरचितं श्रीगोविंदाष्टकं सर्वम् ॥
બ્લોગ પર પાછા