॥ મધરાષ્ટકમ્
अधरं मधुरं वदनन मधुरंयनं मधुरं हसितं मधुरम्।
हृदयं मधुरंगमनं मधुरंमधुराधिपतेरखिलं मधुरम् ॥1॥
वचनं मधुरं चरितं मधुरंवसनन मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरंधुराधिपतेरखिलं मधुरम् ॥2॥
વેણुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
નૃત્યં મધરં સખ્યં મધરંમધુરધિપતેરખિલં મધરમ્ ॥૩॥
गीतं मधुरं पीतं मधुरंभुक्तं मधुरं सुप्तं मधुरम्।
રૂપં મધરં તિલકં મધરંમધુરધિપતેરખિલં મધરમ્ ॥4॥
करण मधुरं तर मधुरंहरमन मधुरं रममान मधुरम्.
वमितं मधुरं शमितं मधुरंमधुराधिपतेरखिलं मधुरम् ॥5॥
ગુજ્જા મધરા માલા મધરાયમુના મધરા વિચીરા.
સલિલં મધરં કમલં મધરંમધુરધિપતેરખિલં મધરમ્ ॥૬॥
गोपी मधुरा लीला मधुरायुक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरंमधुराधिपतेरखिलं मधुरम् ॥7॥
ગોપા મધરા ગાવો મધરાયષ્ટિર્મધુરા સૃષ્ટિર્મધુરા ।
दलितं मधुरं फलितं मधुरंमधुराधिपतेरखिलं मधुरम् ॥8॥
॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सभीम् ॥