Divine depiction of Shri Narayana Ashtakam serene on clouds surrounded by a vibrant sky

નારાયણાષ્ટકમ્ | શ્રી નારાયણ અષ્ટકમ

॥ શ્રી નારાયણાષ્ટકમ્

वात्सल्यादभयप्रदान-समयादार्तिनिर्वापन-
दौदार्यादघशोषणाद-गणितश्रेयःपदप्रापणात्।
सेव्यः श्रीपतिरेक एवजगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्चकरीराट् पाञ्चाल्यहल्या ધ્રુવઃ ॥૧॥

प्रह्लादास्ति यदीश्वो वदहरिः सर्वत्र मे दर्शय
स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्धरिः।
वक्षस्तस्य विदारायन्निजन-खैर्वात्सल्यमापाद-
यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः ॥2॥

श्रीरामात्र विभीषणोऽयमनघोरक्षोभयादागततः
સુગ્રીવાનય પાયનમધુનાપૌલસ્ત્યમેવાગતમ્ ।
ઇત્વાભયમસ્યસર્વિદિતં યો રાઘવો
दत्त्वानार्तत्राणपरायणः सभगवान्नारायणो मे गतिः ॥3॥

नक्रद्रपदं समुद्धतकरंब्रह्मादियो भो सुराः
पाल्यन्तामिति दीनवाक्यकरिमाणदेवेष्वशक्तेषु यः।
मा भैषिरिती इस्यनक्रहनने चक्रायुधः श्रीधर।
कलात्राणपरायणः सभगवान्नारायणो मे गतिः ॥4॥

भो कृष्णाच्युत भो कृपालयहरे भो पाण्डवानां सखे
ક્વોસિ ક્વોસિ સુયોધનાदपहृतांभो रक्ष मामातुरामम्।
इत्युक्तोऽक्षयवस्त्रसंभ्रतनुंयोऽपालयद्दद्रौपदी-
मार्तत्राणपरायणः सभगवान्नारायणो मे गतिः ॥5॥

યત્પદાબ્જનખોદકં ત્રિજગતાંપાપૌઘવિધ્વંસન
यन्नामामृतपूरकं चपिबतां संसारसन्तारकम्।
पाषाणोऽपि यदंघ्रिपद्मरजसाशापान्मुनेर्मोचित ।
कलात्राणपरायणः सभगवान्नारायणो मे गतिः ॥6॥

પિત્રા भ्रातरमुत्तमासनगतंचौस्तानपादिध्रुवो दृष्ट्वा
तत्स्मारुक्षुरधृतोमात्रावमानं गतः।
यं गत्वा शरमण यदापतपसा हेमाद्रिसिंहासन-
मार्तत्राणपरायणः सभगवान्नारायणो मे गतिः ॥7॥

आर्टा विषण्णाः शिथिलाश्च भीताघोरेषु च व्याधिषु वर्तमानः।
सङ्कीर्त नारायणशब्दमात्रंविमुक्तदुःखाः सुखिनो भवन्ति ॥8॥

॥ इति श्रीकूरेशस्वामीविरचितं श्रीनारायणाष्टकं सभीम् ॥
બ્લોગ પર પાછા