॥ શ્રીरामाष्टकम्
कृतार्तदेववन्दनंदिनेशवंशनन्दनम्।
સુશોભિભાલચંદનન્મામિ રામમીશ્વરમ્ ॥૧॥
मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्।
મહાધનુર્વિદારકણ્નમામિ રામમીશ્વરમ્ ॥2॥
स्वत:વાક્યકારિન્તપોવને વિહારિણમ્।
કરે સુચાપધારિણાનમામિ રામમીશ્વરમ્ ॥૩॥
कुरङ्गमुक्तसायकंजटायुमोक्षदायीम्।
પ્રવિદ્ધકીશ नायकांनमामि राममीश्वरम् ॥4॥
प्लवङ्गसङ्ग सम्मतिंनिबद्धनिम्नगापतिम्।
દશાસ્યવંશસઙ્ક્ષતિન્નામામિ રામમીશ્વરમ્ ॥5॥
विदीनदेव हर्षण्कपीप्तार्थवर्षणम्।
સ્વબન્ધુશોકર્ષકંનમામિ રામમીશ્વરમ્ ॥૬॥
गातारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्।
कृतास्तमोहलक्षणन्मामि राममीश्वरम् ॥7॥
हृताखिलाचलाभरंस्वधामनीतनागरम्।
જગતમોદિવાકર્ણમામિ રામમીશ્વરમ્ ॥8॥
इदं समाजात्मनानरो रघुत्तमाष्टकम्।
पठन्निरन्तरं भयंभोद्वं न विन्दते ॥9॥
॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सर्वम् ॥