Shri Surya Ashtakam depicting Lord Surya with divine attributes against a radiant sun backdrop

श्री सूर्याष्टकम् | શ્રી સૂર્ય અષ્ટકમ

॥ સૂર્યાષ્ટકમ્

आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते ॥1॥

सप्तश्वर्थमारूढंप्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तंसूर्यं प्रणमाम् यहम् ॥2॥

लोहितं रथमारूढंसर्वलोकपितामहम्।
મહાપાપહરં દેવં तंसूर्यं प्रणमाम् यहम् ॥3॥

त्रैगुण्यं च महाशूरब्रह्मविष्णुमहेश्वरम्।
महापापहरं देवं तंसूर्यं प्रणमाम् यहम् ॥4॥

बृंहितं तेजःपुञ्जं चवायुमाकाशमेव च।
પ્રભું च सर्वलोकांतं सूर्यं प्रणमाम् यहम् ॥5॥

बन्धूकपुष्पसङ्काशंहारकुण्डलभूषितम्।
एकचक्रधरं देवंतं सूर्यं प्रणमाम् यहम् ॥6॥

तं सूर्यं जगत्करंमहातेजः प्रदीपनम्।
महापापहरं देवंतं सूर्यं प्रणमाम् यहम् ॥7॥

तं सूर्यं जगतां नाथांज्ञानविज्ञानमोक्षदम्।
महापापहरं देवंतं सूर्यं प्रणमाम् यहम् ॥8॥

॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सर्वम् ॥
બ્લોગ પર પાછા