॥ શ્રી કાલિકાષ્ટકમ્
गलद्रक्तमुण्डावलीकण्ठमालामहोघोररावा सुदंष्ट्रा कराला।
વિવસ્ત્રા શ્મશાનલયા મુક્તકેશી મહાકાલકામકુલ કાલિકેયમ્ ॥૧॥
भुजे वामयुग्मे शिरोऽसिं दधानवरं दक्षयुग्मेऽभयं वै तथैव।
सुमध्याऽपि तुङ्गस्तनाभारणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या ॥2॥
शवद्वन्द्वकर्णावतंसा सुकेशीलसत्प्रेतपाणिं प्रयुक्तैककाञ्ची।
શવાકારમંચધિરૂઢા શિવાભિશ્- चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥3॥
विरञ्च्यादिवास्त्रयस्ते गुणांस्त्रीन्समारा मध्य कालीं प्रधाना बभूबुः।
अनादिं सुरादिं मखादिं भवदिंस्वरूपं त्वदीयं न विन्दन्ति देवाः ॥4॥
जगन्मोहनीयं तु वाग्वादिनीयंसुहृत्पोषिनीशत्रुसंहारणियम् ।
वचस्तम्भनीयं किमुच्चाटनीयंस्वरूपं त्वदीयं न विन्दन्ति देवाः ॥5॥
इयं स्वर्गदात्री पुनः कल्पवल्लीमनोजांस्तु कामान्तिर्थं प्रकुर्यात्।
तथा ते कृतार्था भवन्तीति नित्यं-स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥6॥
सुरपानमत्ता सुभक्तानुरक्तालसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्कास्वरूपं त्वदीयं न विन्दन्ति देवाः ॥7॥
चिदानन्दकन्दं हसन् मन्दमन्दंशरच्चन्द्रकोटिप्रभापुञ्जबिम्बम्।
मुनीनां कवीनां हृदि द्योतयन्तंस्वरूपं त्वदीयं न विन्दन्ति देवाः ॥8॥
महामेघकाली सुरक्तापि शुभ्राकदाचिद् विचित्राकृतियोगमाया ।
न बाला न वृद्धा न कामातुरापिस्वरूपं त्वदीयं न विन्दन्ति देवाः ॥9॥
क्षमस्वापराधं महागुप्तभावं मयालोक में प्रकाशकृतं यत्।
तव ध्यानपूतेन चापल्यभावात्स्वरूपं त्वदीयं न विन्दन्ति देवाः॥10॥
જો ધ્યાનયુક્ત પંડેદ્ યો મનુષ્યદાસર્વલોકે વિશાળો ભવેચ્ચ.
ગૃહે ચાષ્ટસિદ્ધિમૃતે ચાપિ મુક્તિઃસ્વરૂપં ત્વદિયં ન વિન્દન્તિ દેવઃ ॥૧૧॥
॥ इति श्रीमच्छराचार्यविरचितं श्रीकालिकाष्टकं सर्वम् ॥