Image of Goddess Durga with multiple arms, symbolizing power, alongside the Shri Bhavani Ashtakam theme

श्री भवान्य अष्टकम् | શ્રી ભવાની અષ્ટકમ

॥ શ્રી भवान्यष्टकम्

नतातो न माता न बन्धुर्न दातान पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैवगतिस्तं गतिस्त्वं त्वमेका भवानि ॥1॥

भवब्धावपारे महादुःखभिरुःपपात प्रकामी प्रलोभी प्रमतः।
कुसंसारपाशप्रबद्धः सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥2॥

न जानामि दानन न च ध्यानयोगं जानामि तन्त्रं न चस्तोत्रमन्त्रम्।
न जानामि पूजां न च न्यासयोगम्गतिस्तं गतिस्तं त्वमेका भवानि ॥3॥

न जानामि पुण्यं नमि जाना तीर्थंन जानामि मुक्ति लयं वा शायद।
न जानामि भक्ति व्रतं वापिमातरगतिस्तं गतिस्त्वं त्वमेका भवानि ॥4॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासःकुलाचारहीनः कदाचारलीनः।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहम्गतिस्त्वं गतिस्तं त्वमेका भवानि ॥5॥

प्रजेशं रमेश महेशं सुरेशंदिनेशं निशीथेश्वरं वा कदाचित।
न जानामि चान्यत् सदाहं शरण्येगतिस्त्वं गतिस्तं त्वमेका भवानि ॥6॥

કોર્સે વિષયાदे प्रमादे प्रवासेजले चानले पर्वते शत्रु में।
अरण्ये शरण्ये सदा मां प्रपाहिगतिस्तं गतिस्तं त्वमेका भवानि ॥7॥

अनाथो दरिद्रो जरारोगयुक्तोमहाक्षीणदीनः सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रणष्टः सदाहंगतिस्तं गतिस्त्वं त्वमेका भवानि ॥8॥

॥ इति श्रीमच्छङ्कराचार्यकृतं भवान्यष्टकं सर्वम् ॥
બ્લોગ પર પાછા