Artistic depiction of Shri Yamuna Ashtakam with traditional details and serene water backdrop

श्री यमुना अष्टकम् | શ્રી યમુના અષ્ટકમ

॥ શ્રીયमुनाष्टकम्

મુરાरिकायकालीमालमवारिनिधारिणीतृणितत्रविष्टपा त्रिलोकशोकहारिनी।
મનોऽનુકુલકુંજપુંજધૂતદુર્મદાધુનોતુ મે મનોમં કલિન્દનન્દિની સદા ॥1॥

मलापहारिवारिपूरभूरिम्ण्डितामृताभृशं प्रपातकप्रवञ्चनातिपण्डितानिशम्।
सुनन्दनन्दनाङ्ग-सङ्गरागरञ्जिता हिताधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥2॥

लसत्तरङ्गसङ्गधूतभूतजातपातकानवीनमाधुरीधुरीणभक्तिजातचातका।
तटान्तवासदासहसंसृता हि कामदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥3॥

विहारासखेदभेदधीरतीरमारुतागता गिरामगोचरे यदीयनीरचारुता।
प्रवाहसाहचर्यपूतमेदिनदीनदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥4॥

तरङ्गसङ्गसैकताञ्चितान्तरा सदासिताशरन्निशाकरांशुमञ्जुमज्जरीसभाजिता।
भवार्चनाय चारुणाम्बुनाधुना विशारदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥5॥

જલાંતકેલિકારિચારુરાધિકાઙ્ગરાગણીસ્વભર્તુર્ન્ય दुर्लभांगसङ्गतांशभागिनी ।
સ્વदत्तसुप्तसप्तसिंधुभेदनातिकोविदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥6॥

જળચ્યુત્યુતાંગરાગલમ્પટાલિશાલિનીવિલોલરધિકાચાંતચમ્પકાલિમાલિની ।
સદાવગાહનાવતીર્ણભ્રૃત્યનાર્દાધુનોતુ મે મનોમં કલિન્દનન્દિની સદા ॥૭॥

सदैव नन्दनन्दकेलिशालिकुञ्जमञ्जुलातटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला।
જલावगाहिनां नृणां भवब्धिसिंधुपारदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा ॥8॥

॥ इति श्रीमच्छराचार्यविरचितं श्रीयमुनाष्टकं सर्वम् ॥
બ્લોગ પર પાછા