॥ શ્રીરામ પ્રેમાષ્ટકમ્
श्यामाम्बुदाभमरविन्दविशालनेत्रंबन्धूकपुष्पसदृशधरपाणिपादम्।
सीतासहायमुदितं धृतचापबानारामं नमामि शिरसा रमणीयवेषम् ॥1॥
पटुजलधरधीरध्वनमादय चापंपवनदमनमेकं बाणमाकृष्य तूनात्।
अभयवचनदायी सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥2॥
दशरथकुलदीपोऽमेयबाहुप्रतापोदशवदनसकोपः क्षालिताशेषपापः।
कृतसुररिपुतापो नन्दितानेकभूपोविगतिमिरपङ्को रामचन्द्रः सहायः ॥3॥
कुवलयदलनीलः कामितार्थप्रदो मेकृतमुनिजनरक्ष रक्षमे कहन्ता।
अपहृतदुरितोऽसौ नाममात्रेण पुंसामखिल-सुरनृपेन्द्रो रामचन्द्रः सहायः ॥4॥
असुरकुलकृष्णानुर्मानसाम्भोजभानुःसुरनरनिकराणमग्रणीर्मे रघुणाम्।
अगणितगुणसीमा नीलमेघौधामाशमदमितमुनीन्द्रो रामचन्द्रः सहायः ॥5॥
कुशिकतनयागं रक्षिता लक्ष्मणाढ्यःपवनशरनिकायक्षिप्तमारीचमायः।
विदलितहरचापो मेदिनिनन्दनायन कुमुदचन्द्रो रामचन्द्रः सहायः ॥6॥
पवनतन यहस्तन्यस्तपदाम्बुजात्माकलशभववचोभिः प्राप्तमाहेन्द्रधन्वा।
અપરિमितशरौघैः पूर्णतूणीरधीरोलघुनिहतकपीन्द्रो रामचन्द्रः सहायः ॥7॥
कनकविमलकान्त्या सीतयालिङ्गिताङ्गोमुनिमनुजवरेण्यः सर्ववागीशवन्द्यः।
સ્વજનીકર્બन्धुर्लीलया बद्धसेतुःसुरमनुजकपीन्द्रो रामचन्द्रः सहायः ॥8॥
यामुनाचार्यकृतं दिव्यं रामाष्टकमिदं शुभम्।
यः पठेत् प्रयतो भूत्वा श्रीरामान्तिकं व्रजेत् ॥9॥
॥ इति श्रीयामुनाचार्यकृतं श्रीरामप्रेमाष्टकं सभीम् ॥