Goddess Ganga depicted in a serene landscape holding a lotus and pot, symbolizing Shri Ganga Ashtakam

श्री गंगा अष्टकम् | શ્રી ગંગા અષ્ટકમ

॥ શ્રીગંગાષ્ટકમ્

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराध्यामि।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
તરલતરંગે દેવી ગંગે પ્રસીદ ॥1॥

भगवति भवलीलामौलिमाले तवाम्भः
कणमणुपरिमाना प्राणिनो ये स्पृशन्ति ।
अमरनगरीचामरग्रहणीनां
વિગતકલિકલ અંકાત્મ કોડે લુન્તિ ॥૨॥

બ્રહ્માંડં ખંડયન્તી હરશિરસિ જટાવલ્લિમુલ્લાસયન્તી
સ્વર્લોકદાપતન્તી કનકગિરિગુહાગંડશૈલાત્સ્ક્લન્તી ।
क्षोणीपृष्ठे लुठन्ति दुरितचयचमूनिर्भरं भर्त्सियन्ति
पाथोधिं पुरयन सुरनगरसरित्पावनी नः पुनातु ॥3॥

मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गानां कुचयुगविगलत्कुङ्कमासङ्गङ्गपिङ्गम्।
सायंप्रातर्मुनीनां कुशकुसुमचयैशनतीरस्थनीरं
पायान्नो गाङ्गमम्भः करिकलभकरान्तरंहस्तरङ्गम् ॥4॥

आवादिपितामहस्य नियमव्यापारपत्रे जलं
पन्पन्नगशायिनो भगवतः पादोदकं पावनम्।
भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कलषनाशिनी भगवती भागीरथी दृश्यते ॥5॥

શૈલેન્દ્રાદવતારિણી નિજજલે મજ્જજનોતારિણી
પરવારવિહારિણી ભવભયશ્રેણીસમુત્સારિણી।
શેષહેરાનુકારિણી હરશિરોવલ્લીદલાકારિણી
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥6॥

કુतो वीचर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुरनिवासं वितरसि।
त्वदुत्सङ्गे गङ्गे पतति इफ़ क्यास्तनुभृतां
तदा मातः शतक्रतवपदलाभोऽप्यतिलघुः ॥7॥

ગંગે ત્રૈલોક્યસારે શકલસુરવધૂધૌતવિસ્તીર્ણતોયે
પૂર્ણબ્રહ્મસ્વરૂપે હરિચરર્જોહારિણી સ્વર્ગે ।
प्रायश्चित्तं इफयात्तव जलकणिका ब्रह्महत्यादिपापे
कस्त्वां स्तोतुं समर्थस्त्रिजगदघरे देवि गङ्गे प्रसीद ॥8॥

मातर्जाह्नवि शम्भुसङ्गवलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुशोऽवसानसमये नारायणाङ्घ्रिद्वयम्।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युताहरिहराद्वैत्मिका शाश्वती ॥9॥

गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः।
સર્વપાપવિનિર્મો વિષ્ણુલોકં ગચ્છતિ ॥૧૦॥

॥ इति श्रीशङ्कराचार्यविरचित श्रीगङ्गाष्टकं सर्वम् ॥
બ્લોગ પર પાછા