Devotional Artwork of Shri Hari Sharanashtakam Depicting Deities and Divine Symbols

श्री हरि शरणाष्टकम् | શ્રી હરિ શરણાષ્ટકમ

॥ શ્રી હરિ શરણાષ્ટકમ્

इच्छां वैदन्ति शिवमेव हि केचिदन्यक्तिं गणेशमपरे तु दिवाकरं ।
रूपैस्तु तैरपि विभासि यस्तत्वमेवतस्मा तत्वमेव शरण मम दीनबन्धो ॥1॥

नो सोदरो न जनको जननी न जयानैवात्मजो न च कुलं विपुलं बलं वा।
संदृष्यते न किल कोऽपि सहायको मेतस्मा तत्वमेव शरण मम दीनबन्धो ॥2॥

नोपासिता मदमपास्य माया महान्तिर्थानिचास्तिकधिया न हि सेवितानि।
देवार्चन च विधिवन्न कृतं कदापितस्मा तत्वमेव शरण मम दीनबन्धो॥3॥

दुर्वासना मम सदा परिकर्ष्यन्तिचित्तं शरीरमपि रोगगणा दहन्ति।
सञ्जीवनं च परहस्तगतं सदैवतस्मातत्वमेव शरण मम दीनबन्धो ॥4॥

पूर्वं कृतानि दुरितानि माया तु यानिस्मृत्वाखिलानि ह्रदयं परिकम्पते मे।
ख्याता च ते पतितपावनता तु इस्मात्तस्मा तत्वमेव शरण मम दीनबन्धो॥5॥

दुःखं जराजननजं विविधाश्च रोगाःकाकश्वसूकरनिर्जनिरय च पातः।
त्वद्विस्मॄतेः फलमिदं वितं हि लोकेतस्मा तत्वमेव शरण म दीनबन्धो ॥6॥

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपिब्रूयात्तवाहमिति यस्तु किलैकवारम्।
तं यच्छसीश निजलोकमिति व्रतं तेतस्मा तत्वमेव शरण मम दीनबन्धो ॥7॥

वेदेषु धर्मवचनेषु तथागमेषुरामायनेऽपि च पुराणकदम्बके वा।
सर्वत्र सर्वविधिना गडितस्तत्वमेवतस्मातत्वमेव शरण मम दीनबन्धो॥8॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सर्वम् ॥
બ્લોગ પર પાછા