॥ શ્રી દીનબन्ध्वष्टकम्
इस्मादिदं जगदुदेति चतुर्मुखाद्यंयस्मिन्नवस्थितमशेषमशेषमूले।
यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥1॥
चक्रं सहस्रकराचारु करारविन्देगुर्वी गदा दरवर्श्च विभाति इसत्य।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥2॥
येनोद्धृता वसुमती सलिले निमग्ना नग्नाच पाण्डवधूः समाप्ता दुकुलैः।
संमोचितो जलचरस्य मुखाद्गजेन्द्रो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥
यार्ददृष्टिषतस्तु सुरः समृद्धिंकोपेक्षणेन दनुजा विलयं व्रजन्ति।
भीताश्चरन्ति च यतोऽर्क्यमानिलाद्या। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥4॥
गायन्ति सामकुशला यमजं मखेषुध्यायन्ति धीरमत्यो यतयो विविक्ते।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥5॥
आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकम्पनगृहीतमूर्तिः ।
यः सर्वगोऽपि कृतशेषीरशय्यो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥6॥
यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृनराध्यते भवदवानलदाहशान्त्यै।
સર્વપાराधमविचिन्त्य ममाखिलात्मा। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥7॥
यन्नामकीर्तनपरः श्वपचोऽपि नुनहित्वाखिलं कलिमलं भुवनं पुनाति।
दग्ध्वा ममाघमखिलं करुणेक्षणेन। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥8॥
दीनबन्ध्वष्टकं पुण्यब्रह्मानन्देन भाषितम्।
यः पठेत् प्रयतो नित्यंतस्य विष्णुः प्रसीदति ॥9॥
॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सभीम् ॥