॥ શ્રીરામચંદ્રષ્ટકમ્
चिदाकारो धातापरसुखदः पावन-
तनुर्ममुनिन्द्रैर्यो-गीन्द्रैर्यतिपति सुरेन्द्रैर्हनुमता।
सदाव्यः पूर्णोजनकतनयाङ्गः सुरगुरु
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૧॥
मुकुन्दो गोविन्दोजनकतनयालालितपदः
पदं प्राप्तायस्याधमकुलभ्वा चापि शबरी।
गिरातीतोऽगम्योविमलधिषणैर्वेदवचसा
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૨॥
धराधीशोऽधीशः सुरनरवराणां रघुपतिः
किरीटी केयूरीकनककपिशः शोभितवपुः।
समासीनः पीठेरविशतनिभे शान्तमनसो
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૩॥
वरेण्यः शारण्यःकपिपतिसखान्तविधुरो
લલાટે काश्मीरोरुचिरगतिभङ्गः शशिमुखः।
નરાકારો રામોયતિપતિનુઃ સંસૃતિહરો
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્।॥4॥
विरूपाक्षः कश्यामुपदिशियननाम शिवदं
सहस्रं यन्नामनां पठतिगिरिजा प्रत्युषि वै।
સ્વલોકે ગાયન્તીશ્વરવિધિમુખાયસ્ય ચરિતં
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૫॥
પરો धीरोऽधीरोऽसुरकुल-भवश्चासुरहरः
परात्मा सर्वज्ञोनसुरगणैर्गीतसुयशाः।
अहल्याशापघ्नःशरकरऋजुः कौशिकसखो
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૬॥
हृषीकेशः शौरिधारि-धरशायी मधुरिपु-
રૂપेन्द्रोवैकुण्ठोगरिपुहरस्तुष्टमनसा ।
બલિધ્વંસી વીરોદશરથસુતો નીતિનિપુણો
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૭॥
कविः सौमित्र्यःकपटमृगघाती वनचरो
રણश्लाघी दान्तोधरणिभर हर्ता सुरनुतः।
अमानी मानज्ञोनिखिलजनपूज्यो हृदिश्यो
રામનાથો રામો રામોમ ચિત્તે તુ સતતમ્ ॥૮॥
इदं रामस्तोत्रंवरममरदासेन रचितमुषः
काले भक्त्या इफठति यो भावलेम् ।
મનુષ્યः स क्षिप्रंजनिमृतिभयं तापजनकं
परित्यज्य श्रेष्ठंरघुपतिं याति शिवदम् ॥૯॥
॥ ઇતિ શ્રીमद्रामदासपूज्यपादशिष्य
श्रीमद्धंसदासशिष्येणामरदासाख्यकविना
विरचितं श्रीरामचंद्राष्टकं समाप्तम् ॥