॥ શ્રીसूर्यमण्डलाष्टकम्
नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनारायणशङ्करात्मने॥1॥
यन्मण्डलं दीपिकरं विशालांरत्नप्रभं तीव्रमनादिरूपम्।
દારિદ્ર્યદુઃખક્ષય કારણં चपुनातु मां त्सवितुर्वरेण्यम् ॥2॥
यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम्।
तं देवदेवं प्रणमामि सूर्यांपुनातु मां तत््सवितुर्वरेण्यम् ॥3॥
यमण्डलं ज्ञानघनन त्वगम्यंत्रैलोक्यपूज्यं त्रिगुणात्मरूपम्।
समस्तेजोमयदिव्यरूपंपुनातु मां तत्स्वितुर्वरेण्यम् ॥4॥
यन्मण्डलं गूढमतिप्रबोधंधर्मस्य वृद्धिं कुरुते जनानाम् ।
યત્સ્વપાક્ષ્ય કારણં ચપુનાતુ માન તત્સવિતુર્વરેણ્યમ્ ॥૫॥
यन्मण्डलं व्याधिविनाशदक्षंयदृग्यजुः सामसु संप्रगीतम्।
प्रकाशितं येन च भूर्भुवः स्वःपुनातु मां त्सवितुर्वरेण्यम् ॥6॥
यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः।
यद्योगिनो योगजुषां च संघाःपुनातु मां त्सवितुर्वरेण्यम् ॥7॥
यन्मण्डलं सर्वजनेषु पूजितंज्योतिश्च कुर्यादिह मर्त्यलोके।
યત્કાલકલ્પક્ષય કારણં चपुनातु मां तत्स्वितुर्वरेण्यम् ॥8॥
यन्मण्डलं विश्वसृजांप्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम्।
इस्मिज्जगत्संहरतेऽखिलचपुनातु मां त्सवितुर्वरेण्यम् ॥9॥
यन्मण्डलं सर्वगतस्य विष्णोरात्मापरं धाम विशुद्ध तत्वम्।
सूक्ष्मान्तरैर्योगपथानुगम्यंपुनातु मां तत््सवितुर्वरेण्यम् ॥૧૦॥
यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः।
यन्मण्डलं वेदविदः स्मरन्तिपुनातु मां त्सवितुर्वरेण्यम् ॥11॥
यन्मण्डलं वेदविदोपगीतंयद्योगिनां योगपथानुगम्यम्।
तत्सर्ववेदं प्रणमामि सूर्यांपुनातु मां तत््सवितुर्वरेण्यम् ॥12॥
मण्डलाष्टयं पुण्यः पठेत्सतं नरः।
સર્વપાપविशुद्धात्मासूर्यलोके महीयते ॥13॥
॥ इति श्रीमदादित्यहृदये मण्डलाष्टकं सभीम् ॥