Divine depiction of a deity holding symbols of power and wisdom, representing Shri Kamalapati Ashtakam.

કમલાપત્યષ્ટકમ્ | શ્રી કમલાપતિ અષ્ટકમ

॥ શ્રી कमलापत्यष्टकम्

भुजगतल्पगतं घनसुन्दरंगरुडवाहनमम्बुजलोचनम्।
नलिनचक्रगदाकरमव्ययंभजत रे मनुजाः कमलापतिम् ॥1॥

અલિકુલાसितकोमलकुन्तलंविमलपीतदुकुलमनोहरम्।
जलधिजा अंकितवामकलेवरंभजत रे मनुजाः कमलापतिम् ॥2॥

કિમુ જપશ્ચ તપોભિરુતાધ્વરૈરપિકિમુત્તમર્થનિષેવનૈઃ ।
किमुत शास्त्रकदम्बविलोकनैर्भजतरे मनुजाः कमलापतिम् ॥3॥

मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वांजछितम्।
विषयलम्पटमपहाय वैभजत रे मनुजाः कमलापतिम् ॥4॥

न वनिता न सुतो न सहोदरो नहि पिता जननी न च बान्धवः।
व्रजति सकमनेन जनेन वैभजत रे मनुजाः कमलापतिम् ॥5॥

सकलमेव चलं सचराचरंजगदिदं सुतरं धनयौवनम्।
समवलोक्य विवेक दृष्टा शीघ्रंभजत रे मनुजाः कमलापतिम् ॥6॥

વિવિધરોગયુતં ક્ષણભંગુરંપરવશં નવमार्गमलाकुलम् ।
परिनिरीक्ष्य शरीरमिदं स्वकंभजत रे मनुजाः कमलापतिम् ॥7॥

मुनिवरैरनिशन हृदि भावितंशिवविरिञ्चमहेन्द्रनुतं सदा।
मरणजन्मजराभयमोचनंभजत रे मनुजाः कमलापतिम् ॥8॥

હરિપદાષ્ટકમેતદનુત્તમમહંસજનેન સમિરિતમ્ ।
પાઠતિ યસ્તુ સમાજચેતસાવ્રજતિ વિષ્ણુપદં સ નરો ધ્રુવમ્ ॥૯॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीकमलापत्यष्टकं सर्वम् ॥
બ્લોગ પર પાછા