॥ શ્રી कमलापत्यष्टकम्
भुजगतल्पगतं घनसुन्दरंगरुडवाहनमम्बुजलोचनम्।
नलिनचक्रगदाकरमव्ययंभजत रे मनुजाः कमलापतिम् ॥1॥
અલિકુલાसितकोमलकुन्तलंविमलपीतदुकुलमनोहरम्।
जलधिजा अंकितवामकलेवरंभजत रे मनुजाः कमलापतिम् ॥2॥
કિમુ જપશ્ચ તપોભિરુતાધ્વરૈરપિકિમુત્તમર્થનિષેવનૈઃ ।
किमुत शास्त्रकदम्बविलोकनैर्भजतरे मनुजाः कमलापतिम् ॥3॥
मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वांजछितम्।
विषयलम्पटमपहाय वैभजत रे मनुजाः कमलापतिम् ॥4॥
न वनिता न सुतो न सहोदरो नहि पिता जननी न च बान्धवः।
व्रजति सकमनेन जनेन वैभजत रे मनुजाः कमलापतिम् ॥5॥
सकलमेव चलं सचराचरंजगदिदं सुतरं धनयौवनम्।
समवलोक्य विवेक दृष्टा शीघ्रंभजत रे मनुजाः कमलापतिम् ॥6॥
વિવિધરોગયુતં ક્ષણભંગુરંપરવશં નવमार्गमलाकुलम् ।
परिनिरीक्ष्य शरीरमिदं स्वकंभजत रे मनुजाः कमलापतिम् ॥7॥
मुनिवरैरनिशन हृदि भावितंशिवविरिञ्चमहेन्द्रनुतं सदा।
मरणजन्मजराभयमोचनंभजत रे मनुजाः कमलापतिम् ॥8॥
હરિપદાષ્ટકમેતદનુત્તમમહંસજનેન સમિરિતમ્ ।
પાઠતિ યસ્તુ સમાજચેતસાવ્રજતિ વિષ્ણુપદં સ નરો ધ્રુવમ્ ॥૯॥
॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीकमलापत्यष्टकं सर्वम् ॥