॥ अथ श्रीशीतलाष्टकम्
॥ વિનિયોગ ॥
अस्य श्रीशीतलास्तोत्रस्यमहादेव ऋषिः।
अनुष्टुप्दः। शीतला देवता।
लक्ष्मीरबीजम्।भवानी शक्तिः।
સર્વવિસ્ફોટકનિવૃત્તેજપે વિનિયોગઃ ॥
ईश्वर उवाच.
वन्देऽहं शीतलां देवींरासभस्थानं दिगम्बरामम्।
मार्जनीकलशोपेतांशूर्पालङ्कृतमस्तकाम् ॥1॥
वन्देऽहं शीतलां देवीस्वरोगभयापहाम्।
यामासाद्य निवर्तेतविस्फोटकभयं महत् ॥2॥
शीतले शीतले चेतियो ब्रूयद्दाहपीडितः।
विस्फोटकभयं घोरंक्षीप्रं तस्य प्रणश्यति ॥3॥
યસ્ત્વમુદકમાં તુધ્યાત્વ सम्पूजयेन्नरः।
विस्फोटकभयं घोरंगृहे तस्य न जायते ॥4॥
शीतले ज्वरदग्धस्यपूतिगन्धयुतस्य च।
પ્રણષ્ટચક્ષુષઃપુંસસ્તમાહુર્જીવનૌષધમ્ ॥૫॥
शीतले तनुजान् रोगान्नृणां हरसि दुस्त्यजान्।
विस्फोटकविदीर्णानांत्वमेकामृतवर्षिणी ॥6॥
गलगण्डग्रहा रोग येचान्ये दारुणा नृणाम्।
त्वदनुध्यानमात्रेणशीतले यान्ति सङ्क्षयम् ॥7॥
न मनट्रो नौषधं तस्यपापरोगस्य विद्यते।
त्वामेकं शीतले धात्रींन्यां पश्यामि देवताम् ॥8॥
॥ ફળ શ્રુતિ
मृणालतन्तुसदृशीओंभिहृन्मध्यसंस्थिताम्।
इस्त्वां सञ्चिन्तयेद्देवित्स्य मृत्युर्नते जाय ॥9॥
अष्टकं शीतलादेवयो नरः प्रपठेत्सदा।
विस्फोटकभयं घोरंगृहे तस्य न जायते ॥૧૦॥
श्रोतव्यं पठितव्यं चश्रद्धाभाक्तिसमन्वितैः।
उपसर्गविनाशायपरं स्वस्त्ययनं महत् ॥11॥
शीतले त्वं जगन्माताशीतले त्वं जगत्पिता।
शीतले त्वं जगद्धात्रीशीतलायै नमो नमः ॥12॥
रासभो गर्दभश्चैवखरो वैशाखनन्दनः।
शीतलावाहनश्चैवदूर्वाकन्दनिकृन्तनः॥13॥
एतानि खरनामानिशीतलाग्रे तु यः पठेत्।
तस्य गेहे शिशूनां चशीतलारुङ् न जायते ॥14॥
शीतलाष्टकमेवेदं नदेयं इस्यकस्यचित्।
दातव्यं च सदा तस्मैश्रद्धाभक्तियुताय वै॥15॥
॥ इति श्रीस्कन्दपुराने शीतलाष्टकं सर्वम् ॥