॥ भगवान गंगाधर आरती ॥
ॐ जय गंगाधर जय हर जय गिरिजाघरा।
त्वं मां पलय नित्यं कृपया जगदीशा॥
ॐ हरं हरं हर महादेव॥
कालसे गिरिशिखरे कल्पद्रुमविपिने।
गुंजति मधुकरपुंज कुंजवने अवस्था॥
कोकुकिलजीत खेलत हंसवन ललिता।
रचयति कलाकलापं नृत्यति मुदसहिता॥
ॐ हरं हरं हर महादेव॥
तस्मिनल्ललितसुदेशे शाला मणिरचिता।
तन्मते हरनिक्ते गौरी मुदसहिता॥
क्रीड़ा रचयति भूषारज्जित निजमीषम्।
इन्द्रादिक सुर सेवत नामयते शीशम्॥
ॐ हरं हरं हर महादेव॥
बिबुधबधू बहु नृत्यात् हृदये मुदसहिता।
किन्नर गायन कुरुते सप्त स्वरसहिता॥
धिनकत थाय धिनकत मृदंग वद्यते।
क्वां क्वां ललिता वेणु मधुरं नाटयते॥
ॐ हरं हरं हर महादेव॥
रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता।
चक्रवर्ते ब्रह्मायति कुरुते तां धिक तां॥
तं तं लुप चुप तं तं डमरू वद्यते।
अङ्गुष्ठांगुलिनादं लसकटां कुरुते॥
ॐ हरं हरं हर महादेव॥
कर्पूरघुतिगौरं पंचानसहितम्।
त्रिनयनशशिधर्मौलिं विषधरकण्ठयुतम्॥
सुन्दरजटायकल्पं पावकयुत्भालम्।
दम्रुत्रिशूलपिनाकं करधृतनृकपालम्॥
ॐ हरं हरं हर महादेव॥
मुण्डै रचयति मंगल पन्नग्मुपवीतम्।
वामविभागे गिरिजरूपं अतिललितम्॥
सुन्दरसकलशरीरे कृतभस्माभरणम्।
इति वृषभध्वजरूपं तापरत्यहरणम्॥
ॐ हरं हरं हर महादेव॥
शङ्खिनिंदम् कृत्वा झल्लरि नादयते।
निरजयते ब्रह्मा वेद-ऋचां पथते॥
अतिमृदुचरणसरोणं हृतकमले धृत्वा।
अवलोकयति महेषं ईशं अभिन्न्वा॥
ॐ हरं हरं हर महादेव॥
ध्यानं आरती समये हृदये अति कृत्वा।
रामस्त्रिजातनाथं ईशं अभिनत्वा॥
संगतिमेवं दैनिक पाठं यः कुरुते।
शिवसायुज्यं गच्छति भक्त्या यः श्रृणुते॥
ॐ हरं हरं हर महादेव॥