Stotram Collection

Vibrant depiction of Lord Rama with ornate decorations representing Shri Rama Raksha Stotram

राम रक्षा स्तोत्रम | Shri Rama Raksha Stotram

॥ श्रीरामरक्षास्तोत्रम् ॥ श्रीगणेशायनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचन्द्रो देवता। अनुष्टुप् छन्दः। सीता शक्तिः। श्रीमद्हनुमान् कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः॥ अथ ध्यानम ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं। पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥ वामाङ्कारूढ-सीता-मुखकमल-मिलल्लोचनं...

राम रक्षा स्तोत्रम | Shri Rama Raksha Stotram

॥ श्रीरामरक्षास्तोत्रम् ॥ श्रीगणेशायनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचन्द्रो देवता। अनुष्टुप् छन्दः। सीता शक्तिः। श्रीमद्हनुमान् कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः॥ अथ ध्यानम ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं। पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥ वामाङ्कारूढ-सीता-मुखकमल-मिलल्लोचनं...

Vibrant illustration of a deity performing Nag Stotram while standing on a multi-headed serpent

सर्प स्तोत्रम | Nag Stotram

॥ नाग स्तोत्रम् ॥ ब्रह्म लोके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥1॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखाश्चये। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥2॥ रुद्र लोके...

सर्प स्तोत्रम | Nag Stotram

॥ नाग स्तोत्रम् ॥ ब्रह्म लोके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥1॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखाश्चये। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥2॥ रुद्र लोके...

Vishnu resting on clouds with serpents, symbolizing the Shri Vishnu Dashavatara Stotram theme.

श्री विष्णु दशावतार स्तोत्रम् | Shri Vishnu Das...

॥ श्री विष्णु दशावतार स्तोत्रम् ॥ प्रलयपयोधिजले धृतवानसि वेदम्। विहितवहित्रचरित्रमखेदम्॥ केशव धृतमीनशरीर जय जगदीश हरे॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणिधरणकिणचक्रगरिष्ठे॥ केशव धृतकच्छपरूप जय जगदीश हरे॥2॥ वसति दशनशिखरे धरणी तव लग्ना।...

श्री विष्णु दशावतार स्तोत्रम् | Shri Vishnu Das...

॥ श्री विष्णु दशावतार स्तोत्रम् ॥ प्रलयपयोधिजले धृतवानसि वेदम्। विहितवहित्रचरित्रमखेदम्॥ केशव धृतमीनशरीर जय जगदीश हरे॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणिधरणकिणचक्रगरिष्ठे॥ केशव धृतकच्छपरूप जय जगदीश हरे॥2॥ वसति दशनशिखरे धरणी तव लग्ना।...

Vibrant depiction of Lord Vishnu representing Parameshwara Stuti Stotram with traditional symbols

परमेश्वर स्तुति स्तोत्रम् | Parameshwara Stuti ...

॥ परमेश्वर स्तुति स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः। बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम्॥1॥ न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि...

परमेश्वर स्तुति स्तोत्रम् | Parameshwara Stuti ...

॥ परमेश्वर स्तुति स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः। बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम्॥1॥ न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि...

Divine depiction of Lord Vishnu reclining, symbolizing the essence of Shri Hari Stotram

श्री हरि स्तोत्रम् | Shri Hari Stotram

॥ श्री हरि स्तोत्रम् ॥ जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं॥1॥ सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं॥2॥ रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं॥3॥ जराजन्महीनं परानन्दपीनंसमाधानलीनं सदैवानवीनं जगज्जन्महेतुं...

श्री हरि स्तोत्रम् | Shri Hari Stotram

॥ श्री हरि स्तोत्रम् ॥ जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं॥1॥ सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं॥2॥ रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं॥3॥ जराजन्महीनं परानन्दपीनंसमाधानलीनं सदैवानवीनं जगज्जन्महेतुं...

Large statue of Lord Shiva with intricate details, representing Shiva Manasa Puja Stotram themes

शिव मानस पूजा स्तोत्रम् | Shiva Manasa Puja Sto...

॥ शिव मानस पूजा स्तोत्रम् ॥ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥1॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं...

शिव मानस पूजा स्तोत्रम् | Shiva Manasa Puja Sto...

॥ शिव मानस पूजा स्तोत्रम् ॥ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥1॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं...

Majestic statue of Lord Shiva adorned with a serpent, symbolizing Shiva Raksha Stotram beliefs

शिव रक्षा स्तोत्रम् | Shiva Raksha Stotram

॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप् छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं...

शिव रक्षा स्तोत्रम् | Shiva Raksha Stotram

॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप् छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं...

Statue of Lord Shiva in a serene pose, representing the Shiva Mrityunjaya Stotram with a tiger beneath

शिव मृत्युञ्जय स्तोत्रम् | Shiva Mrityunjaya St...

॥ शिव मृत्युञ्जय स्तोत्रम् ॥ रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्। क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्। देवसिद्धतरङ्गिणी...

शिव मृत्युञ्जय स्तोत्रम् | Shiva Mrityunjaya St...

॥ शिव मृत्युञ्जय स्तोत्रम् ॥ रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्। क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्। देवसिद्धतरङ्गिणी...

Aerial view of the majestic Shiva Dwadashajyotirlinga Stotram statue by the sea

शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् | Shiva Dwada...

॥ शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णतं सोमनाथं शरणं प्रपद्ये॥1॥ श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेकंनमामि संसारसमुद्रसेतुम्॥2॥ अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम्॥3॥ कावेरिकानर्मदयोः पवित्रेसमागमे सज्जनतारणाय।...

शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् | Shiva Dwada...

॥ शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णतं सोमनाथं शरणं प्रपद्ये॥1॥ श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेकंनमामि संसारसमुद्रसेतुम्॥2॥ अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम्॥3॥ कावेरिकानर्मदयोः पवित्रेसमागमे सज्जनतारणाय।...

Idol of Lord Shiva symbolizing the Shiva Panchakshara Stotram in a serene riverside setting

शिव पञ्चाक्षर स्तोत्रम् | Shiva Panchakshara St...

॥ शिव पञ्चाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय। मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजायतस्मै शि काराय नमः शिवाय्॥3॥...

शिव पञ्चाक्षर स्तोत्रम् | Shiva Panchakshara St...

॥ शिव पञ्चाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय। मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजायतस्मै शि काराय नमः शिवाय्॥3॥...

Artistic depiction of Lord Shiva with his consort, symbolizing the essence of Shiva Tandav Stotram

शिव ताण्डव स्तोत्रम् | Shiva Tandav Stotram

॥ शिव ताण्डव स्तोत्रम् ॥ जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्। डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥1॥ जटा टवी गलज् जल प्रवाह पावितस्थले (पावितः थले) गले अवलंब्य लम्बितां भुजङ्ग तुङ्ग...

शिव ताण्डव स्तोत्रम् | Shiva Tandav Stotram

॥ शिव ताण्डव स्तोत्रम् ॥ जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्। डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥1॥ जटा टवी गलज् जल प्रवाह पावितस्थले (पावितः थले) गले अवलंब्य लम्बितां भुजङ्ग तुङ्ग...

Majestic statue of Lord Shiva in meditation, symbolizing the Shiva Ramashtakam Stotram

शिव रामाष्टकम | Shiva Ramashtakam Stotram

॥ श्री शिवरामाष्टकस्तोत्रम् ॥   शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां,शिव हरे विजयं कुरू मे वरम्॥1॥   कमल लोचन राम दयानिधे,हर गुरो गजरक्षक गोपते। शिवतनो...

शिव रामाष्टकम | Shiva Ramashtakam Stotram

॥ श्री शिवरामाष्टकस्तोत्रम् ॥   शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां,शिव हरे विजयं कुरू मे वरम्॥1॥   कमल लोचन राम दयानिधे,हर गुरो गजरक्षक गोपते। शिवतनो...

Vibrant image of Lord Ganesha with Shri Ganapati Atharvashirsha Stotram representing wisdom and prosperity

श्री गणपत्यथर्वशीर्षम् स्तोत्रम् | Shri Ganapat...

॥ श्री गणपत्यथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिःव्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः! शान्तिः!!...

श्री गणपत्यथर्वशीर्षम् स्तोत्रम् | Shri Ganapat...

॥ श्री गणपत्यथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिःव्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः! शान्तिः!!...

Decorative idol of Lord Ganesha adorned with flowers, symbolizing Shri Ganapati Stotram devotion

श्री गणपति स्तोत्रम् | Shri Ganapati Stotram

॥ श्री गणपति स्तोत्रम् ॥ जेतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेनभुवनं शेषेण धर्तुं धराम्। पार्वत्या महिषासुरप्रमथनेसिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितयेपायात्स नागाननः॥1॥ विघ्नध्वान्तनिवारणैकतरणि-र्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडोविघ्नेभपञ्चाननः। विघ्नोत्तुङ्गगिरिप्रभेदन-पविर्विघ्नाम्बुधेर्वाडवो विघ्नाघौधघनप्रचण्डपवनोविघ्नेश्वरः पातु नः॥2॥ खर्वं स्थूलतनुं...

श्री गणपति स्तोत्रम् | Shri Ganapati Stotram

॥ श्री गणपति स्तोत्रम् ॥ जेतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेनभुवनं शेषेण धर्तुं धराम्। पार्वत्या महिषासुरप्रमथनेसिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितयेपायात्स नागाननः॥1॥ विघ्नध्वान्तनिवारणैकतरणि-र्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडोविघ्नेभपञ्चाननः। विघ्नोत्तुङ्गगिरिप्रभेदन-पविर्विघ्नाम्बुधेर्वाडवो विघ्नाघौधघनप्रचण्डपवनोविघ्नेश्वरः पातु नः॥2॥ खर्वं स्थूलतनुं...

Vibrant image of Lord Ganesha with artistic design representing Shri Sankat Nashan Ganesh Stotram

श्री सङ्कटनाशन गणेश स्तोत्रम् | Shri Sankat Nas...

॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥ नारद उवाच प्रणम्य शिरसा देवंगौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमाय्ःकामार्थसिद्धये॥1॥   प्रथमं वक्रतुण्डं चएकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षंगजवक्त्रं चतुर्थकम्॥2॥   लम्बोदरं पञ्चमं चषष्ठं विकटमेव च। सप्तमं विघ्नराजं...

श्री सङ्कटनाशन गणेश स्तोत्रम् | Shri Sankat Nas...

॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥ नारद उवाच प्रणम्य शिरसा देवंगौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमाय्ःकामार्थसिद्धये॥1॥   प्रथमं वक्रतुण्डं चएकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षंगजवक्त्रं चतुर्थकम्॥2॥   लम्बोदरं पञ्चमं चषष्ठं विकटमेव च। सप्तमं विघ्नराजं...

Colorful depiction of Ganesha with Rin mukti Ganesha Stotram for spiritual blessings and prosperity

ऋणमुक्ति गणेश स्तोत्रम् | Rin mukti Ganesha Sto...

॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ विनियोग ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य शुक्राचार्य ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप् छन्दः ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र पाठ ॥ ॐ स्मरामि देवदेवेशंवक्रतुण्डं महाबलम्। षडक्षरं कृपासिन्धुंनमामि...

ऋणमुक्ति गणेश स्तोत्रम् | Rin mukti Ganesha Sto...

॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ विनियोग ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य शुक्राचार्य ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप् छन्दः ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र पाठ ॥ ॐ स्मरामि देवदेवेशंवक्रतुण्डं महाबलम्। षडक्षरं कृपासिन्धुंनमामि...

Colorful depiction of Lord Ganesha, symbolizing prosperity and wisdom, with Rinharta Ganesh Stotram theme

ऋणहर्ता गणेश स्तोत्रम | Rinharta Ganesh Stotram

॥ ऋणहर्ता श्री गणेश स्तोत्रम् ॥ कैलाशपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम्। षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका॥ ॥ पार्वत्युवाच ॥ देवश परमेशान सर्वशास्त्रार्थपारग। उपायमृणनाशस्य कृपया वद साम्प्रतम्॥ ॥ शिव उवाच ॥ सम्यक् पृष्टं त्वया...

ऋणहर्ता गणेश स्तोत्रम | Rinharta Ganesh Stotram

॥ ऋणहर्ता श्री गणेश स्तोत्रम् ॥ कैलाशपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम्। षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका॥ ॥ पार्वत्युवाच ॥ देवश परमेशान सर्वशास्त्रार्थपारग। उपायमृणनाशस्य कृपया वद साम्प्रतम्॥ ॥ शिव उवाच ॥ सम्यक् पृष्टं त्वया...

Rin Mochan Mangal Stotram image depicting a deity riding a ram against a backdrop of Mars

ऋणमोचन मंगल स्तोत्रम | Rin Mochan Mangal Stotram

॥ ऋणमोचन मङ्गल स्तोत्र ॥ मङ्गलो भूमिपुत्रश्चऋणहर्ता धनप्रदः। स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥ लोहितो लोहिताक्षश्चसामगानां कृपाकरः। धरात्मजः कुजो भौमोभूतिदो भूमिनन्दनः॥2॥ अङ्गारको यमश्चैवसर्वरोगापहारकः। वृष्टेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥ एतानि कुजनामानिनित्यं यः श्रद्धया पठेत्। ऋणं न जायते...

ऋणमोचन मंगल स्तोत्रम | Rin Mochan Mangal Stotram

॥ ऋणमोचन मङ्गल स्तोत्र ॥ मङ्गलो भूमिपुत्रश्चऋणहर्ता धनप्रदः। स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥ लोहितो लोहिताक्षश्चसामगानां कृपाकरः। धरात्मजः कुजो भौमोभूतिदो भूमिनन्दनः॥2॥ अङ्गारको यमश्चैवसर्वरोगापहारकः। वृष्टेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥ एतानि कुजनामानिनित्यं यः श्रद्धया पठेत्। ऋणं न जायते...

Saraswati Dwadash Naam Stotram depiction with Goddess Saraswati on a lotus surrounded by nature

सरस्वती द्वादश नाम स्तोत्रम् | Saraswati Dwadas...

॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥ सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्। हंसवाहसमायुक्तांविद्यादानकरीं मम॥1॥ प्रथमं भारती नामद्वितीयं च सरस्वती। तृतीयं शारदा देवीचतुर्थं हंसवाहिनी॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी॥3॥ नवमं बुद्धिदात्री च दशमं वरदायिनी।...

सरस्वती द्वादश नाम स्तोत्रम् | Saraswati Dwadas...

॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥ सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्। हंसवाहसमायुक्तांविद्यादानकरीं मम॥1॥ प्रथमं भारती नामद्वितीयं च सरस्वती। तृतीयं शारदा देवीचतुर्थं हंसवाहिनी॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी॥3॥ नवमं बुद्धिदात्री च दशमं वरदायिनी।...

Goddess Saraswati with a veena surrounded by a sunset backdrop representing Yajnavalkya Saraswati Stotram

याज्ञवल्क्य सरस्वती स्तोत्रम् | Yajnavalkya Sar...

॥ श्री सरस्वती स्तोत्रम् | वाणी स्तवनं ॥ ॥ याज्ञवल्क्य उवाच ॥ कृपां कुरु जगन्मातर्मामेवंहततेजसम्। गुरुशापात्स्मृतिभ्रष्टं विद्याहीनंच दुःखितम्॥1॥ ज्ञानं देहि स्मृतिं देहिविद्यां देहि देवते। प्रतिष्ठां कवितां देहिशाक्तं शिष्यप्रबोधिकाम्॥2॥ ग्रन्थनिर्मितिशक्तिं चसच्छिष्यं...

याज्ञवल्क्य सरस्वती स्तोत्रम् | Yajnavalkya Sar...

॥ श्री सरस्वती स्तोत्रम् | वाणी स्तवनं ॥ ॥ याज्ञवल्क्य उवाच ॥ कृपां कुरु जगन्मातर्मामेवंहततेजसम्। गुरुशापात्स्मृतिभ्रष्टं विद्याहीनंच दुःखितम्॥1॥ ज्ञानं देहि स्मृतिं देहिविद्यां देहि देवते। प्रतिष्ठां कवितां देहिशाक्तं शिष्यप्रबोधिकाम्॥2॥ ग्रन्थनिर्मितिशक्तिं चसच्छिष्यं...

Goddess Saraswati Playing Veena Against a Bright Yellow Background with Sunflowers, Agastya Saraswati Stotram Theme

अगस्त्य सरस्वती स्तोत्रम् | Agastya Saraswati S...

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च...

अगस्त्य सरस्वती स्तोत्रम् | Agastya Saraswati S...

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च...

Goddess Saraswati Playing Veena on a Lotus Flower Illustrating Saraswati Stotram Themes

सरस्वती स्तोत्रम् | Saraswati Stotram

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकराया श्वेतपद्मासना। या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता सा मां पातु सरस्वती भगवतीनिःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण। भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभाभासमानाऽसमाना...

सरस्वती स्तोत्रम् | Saraswati Stotram

॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकराया श्वेतपद्मासना। या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता सा मां पातु सरस्वती भगवतीनिःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण। भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभाभासमानाऽसमाना...

Sidhha Lakshmi Stotram depiction of Goddess Lakshmi on a vibrant lotus flower

सिद्धि लक्ष्मी स्तोत्रम् | Sidhha Lakshmi Stotram

॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ विनियोगः ॥ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ करन्यासः ॥ ॐ सिद्धिलक्ष्मी...

सिद्धि लक्ष्मी स्तोत्रम् | Sidhha Lakshmi Stotram

॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ विनियोगः ॥ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ करन्यासः ॥ ॐ सिद्धिलक्ष्मी...

Goddess Lakshmi depicted with multiple arms, symbols, and flowers, representing Dhanadalakshmi Stotram

धनदालक्ष्मी स्तोत्रम् | Dhanadalakshmi Stotram

॥ धनदालक्ष्मी स्तोत्रम् ॥ ॥ धनदा उवाच ॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपया पार्वती प्राह शङ्करं करुणाकरम्॥1॥ ॥ देव्युवाच ॥ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। दरिद्र दलनोपायमञ्जसैव धनप्रदम्॥2॥ ॥...

धनदालक्ष्मी स्तोत्रम् | Dhanadalakshmi Stotram

॥ धनदालक्ष्मी स्तोत्रम् ॥ ॥ धनदा उवाच ॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपया पार्वती प्राह शङ्करं करुणाकरम्॥1॥ ॥ देव्युवाच ॥ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। दरिद्र दलनोपायमञ्जसैव धनप्रदम्॥2॥ ॥...