
Stotram Collection

राम रक्षा स्तोत्रम | Shri Rama Raksha Stotram
॥ श्रीरामरक्षास्तोत्रम् ॥ श्रीगणेशायनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचन्द्रो देवता। अनुष्टुप् छन्दः। सीता शक्तिः। श्रीमद्हनुमान् कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः॥ अथ ध्यानम ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं। पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥ वामाङ्कारूढ-सीता-मुखकमल-मिलल्लोचनं...
राम रक्षा स्तोत्रम | Shri Rama Raksha Stotram
॥ श्रीरामरक्षास्तोत्रम् ॥ श्रीगणेशायनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचन्द्रो देवता। अनुष्टुप् छन्दः। सीता शक्तिः। श्रीमद्हनुमान् कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः॥ अथ ध्यानम ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं। पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥ वामाङ्कारूढ-सीता-मुखकमल-मिलल्लोचनं...

सर्प स्तोत्रम | Nag Stotram
॥ नाग स्तोत्रम् ॥ ब्रह्म लोके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥1॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखाश्चये। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥2॥ रुद्र लोके...
सर्प स्तोत्रम | Nag Stotram
॥ नाग स्तोत्रम् ॥ ब्रह्म लोके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥1॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखाश्चये। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥2॥ रुद्र लोके...

श्री विष्णु दशावतार स्तोत्रम् | Shri Vishnu Das...
॥ श्री विष्णु दशावतार स्तोत्रम् ॥ प्रलयपयोधिजले धृतवानसि वेदम्। विहितवहित्रचरित्रमखेदम्॥ केशव धृतमीनशरीर जय जगदीश हरे॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणिधरणकिणचक्रगरिष्ठे॥ केशव धृतकच्छपरूप जय जगदीश हरे॥2॥ वसति दशनशिखरे धरणी तव लग्ना।...
श्री विष्णु दशावतार स्तोत्रम् | Shri Vishnu Das...
॥ श्री विष्णु दशावतार स्तोत्रम् ॥ प्रलयपयोधिजले धृतवानसि वेदम्। विहितवहित्रचरित्रमखेदम्॥ केशव धृतमीनशरीर जय जगदीश हरे॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणिधरणकिणचक्रगरिष्ठे॥ केशव धृतकच्छपरूप जय जगदीश हरे॥2॥ वसति दशनशिखरे धरणी तव लग्ना।...

परमेश्वर स्तुति स्तोत्रम् | Parameshwara Stuti ...
॥ परमेश्वर स्तुति स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः। बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम्॥1॥ न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि...
परमेश्वर स्तुति स्तोत्रम् | Parameshwara Stuti ...
॥ परमेश्वर स्तुति स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः। बहिस्तेभ्यः कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम्॥1॥ न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि...

श्री हरि स्तोत्रम् | Shri Hari Stotram
॥ श्री हरि स्तोत्रम् ॥ जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं॥1॥ सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं॥2॥ रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं॥3॥ जराजन्महीनं परानन्दपीनंसमाधानलीनं सदैवानवीनं जगज्जन्महेतुं...
श्री हरि स्तोत्रम् | Shri Hari Stotram
॥ श्री हरि स्तोत्रम् ॥ जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं॥1॥ सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं॥2॥ रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं॥3॥ जराजन्महीनं परानन्दपीनंसमाधानलीनं सदैवानवीनं जगज्जन्महेतुं...

शिव मानस पूजा स्तोत्रम् | Shiva Manasa Puja Sto...
॥ शिव मानस पूजा स्तोत्रम् ॥ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥1॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं...
शिव मानस पूजा स्तोत्रम् | Shiva Manasa Puja Sto...
॥ शिव मानस पूजा स्तोत्रम् ॥ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्। जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥1॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं...

शिव रक्षा स्तोत्रम् | Shiva Raksha Stotram
॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप् छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं...
शिव रक्षा स्तोत्रम् | Shiva Raksha Stotram
॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप् छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं...

शिव मृत्युञ्जय स्तोत्रम् | Shiva Mrityunjaya St...
॥ शिव मृत्युञ्जय स्तोत्रम् ॥ रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्। क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्। देवसिद्धतरङ्गिणी...
शिव मृत्युञ्जय स्तोत्रम् | Shiva Mrityunjaya St...
॥ शिव मृत्युञ्जय स्तोत्रम् ॥ रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्। क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्। देवसिद्धतरङ्गिणी...

शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् | Shiva Dwada...
॥ शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णतं सोमनाथं शरणं प्रपद्ये॥1॥ श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेकंनमामि संसारसमुद्रसेतुम्॥2॥ अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम्॥3॥ कावेरिकानर्मदयोः पवित्रेसमागमे सज्जनतारणाय।...
शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् | Shiva Dwada...
॥ शिव द्वादशज्योतिर्लिङ्ग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णतं सोमनाथं शरणं प्रपद्ये॥1॥ श्रीशैलशृङ्गे विबुधातिसङ्गेतुलाद्रितुङ्गेऽपि मुदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेकंनमामि संसारसमुद्रसेतुम्॥2॥ अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहासुरेशम्॥3॥ कावेरिकानर्मदयोः पवित्रेसमागमे सज्जनतारणाय।...

शिव पञ्चाक्षर स्तोत्रम् | Shiva Panchakshara St...
॥ शिव पञ्चाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय। मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजायतस्मै शि काराय नमः शिवाय्॥3॥...
शिव पञ्चाक्षर स्तोत्रम् | Shiva Panchakshara St...
॥ शिव पञ्चाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय। मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजायतस्मै शि काराय नमः शिवाय्॥3॥...

शिव ताण्डव स्तोत्रम् | Shiva Tandav Stotram
॥ शिव ताण्डव स्तोत्रम् ॥ जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्। डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥1॥ जटा टवी गलज् जल प्रवाह पावितस्थले (पावितः थले) गले अवलंब्य लम्बितां भुजङ्ग तुङ्ग...
शिव ताण्डव स्तोत्रम् | Shiva Tandav Stotram
॥ शिव ताण्डव स्तोत्रम् ॥ जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्। डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥1॥ जटा टवी गलज् जल प्रवाह पावितस्थले (पावितः थले) गले अवलंब्य लम्बितां भुजङ्ग तुङ्ग...

शिव रामाष्टकम | Shiva Ramashtakam Stotram
॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां,शिव हरे विजयं कुरू मे वरम्॥1॥ कमल लोचन राम दयानिधे,हर गुरो गजरक्षक गोपते। शिवतनो...
शिव रामाष्टकम | Shiva Ramashtakam Stotram
॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो,त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां,शिव हरे विजयं कुरू मे वरम्॥1॥ कमल लोचन राम दयानिधे,हर गुरो गजरक्षक गोपते। शिवतनो...

श्री गणपत्यथर्वशीर्षम् स्तोत्रम् | Shri Ganapat...
॥ श्री गणपत्यथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिःव्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः! शान्तिः!!...
श्री गणपत्यथर्वशीर्षम् स्तोत्रम् | Shri Ganapat...
॥ श्री गणपत्यथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिःव्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः! शान्तिः!!...

श्री गणपति स्तोत्रम् | Shri Ganapati Stotram
॥ श्री गणपति स्तोत्रम् ॥ जेतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेनभुवनं शेषेण धर्तुं धराम्। पार्वत्या महिषासुरप्रमथनेसिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितयेपायात्स नागाननः॥1॥ विघ्नध्वान्तनिवारणैकतरणि-र्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडोविघ्नेभपञ्चाननः। विघ्नोत्तुङ्गगिरिप्रभेदन-पविर्विघ्नाम्बुधेर्वाडवो विघ्नाघौधघनप्रचण्डपवनोविघ्नेश्वरः पातु नः॥2॥ खर्वं स्थूलतनुं...
श्री गणपति स्तोत्रम् | Shri Ganapati Stotram
॥ श्री गणपति स्तोत्रम् ॥ जेतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेनभुवनं शेषेण धर्तुं धराम्। पार्वत्या महिषासुरप्रमथनेसिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितयेपायात्स नागाननः॥1॥ विघ्नध्वान्तनिवारणैकतरणि-र्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडोविघ्नेभपञ्चाननः। विघ्नोत्तुङ्गगिरिप्रभेदन-पविर्विघ्नाम्बुधेर्वाडवो विघ्नाघौधघनप्रचण्डपवनोविघ्नेश्वरः पातु नः॥2॥ खर्वं स्थूलतनुं...

श्री सङ्कटनाशन गणेश स्तोत्रम् | Shri Sankat Nas...
॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥ नारद उवाच प्रणम्य शिरसा देवंगौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमाय्ःकामार्थसिद्धये॥1॥ प्रथमं वक्रतुण्डं चएकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षंगजवक्त्रं चतुर्थकम्॥2॥ लम्बोदरं पञ्चमं चषष्ठं विकटमेव च। सप्तमं विघ्नराजं...
श्री सङ्कटनाशन गणेश स्तोत्रम् | Shri Sankat Nas...
॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥ नारद उवाच प्रणम्य शिरसा देवंगौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमाय्ःकामार्थसिद्धये॥1॥ प्रथमं वक्रतुण्डं चएकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षंगजवक्त्रं चतुर्थकम्॥2॥ लम्बोदरं पञ्चमं चषष्ठं विकटमेव च। सप्तमं विघ्नराजं...

ऋणमुक्ति गणेश स्तोत्रम् | Rin mukti Ganesha Sto...
॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ विनियोग ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य शुक्राचार्य ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप् छन्दः ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र पाठ ॥ ॐ स्मरामि देवदेवेशंवक्रतुण्डं महाबलम्। षडक्षरं कृपासिन्धुंनमामि...
ऋणमुक्ति गणेश स्तोत्रम् | Rin mukti Ganesha Sto...
॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ विनियोग ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य शुक्राचार्य ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप् छन्दः ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र पाठ ॥ ॐ स्मरामि देवदेवेशंवक्रतुण्डं महाबलम्। षडक्षरं कृपासिन्धुंनमामि...

ऋणहर्ता गणेश स्तोत्रम | Rinharta Ganesh Stotram
॥ ऋणहर्ता श्री गणेश स्तोत्रम् ॥ कैलाशपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम्। षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका॥ ॥ पार्वत्युवाच ॥ देवश परमेशान सर्वशास्त्रार्थपारग। उपायमृणनाशस्य कृपया वद साम्प्रतम्॥ ॥ शिव उवाच ॥ सम्यक् पृष्टं त्वया...
ऋणहर्ता गणेश स्तोत्रम | Rinharta Ganesh Stotram
॥ ऋणहर्ता श्री गणेश स्तोत्रम् ॥ कैलाशपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम्। षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका॥ ॥ पार्वत्युवाच ॥ देवश परमेशान सर्वशास्त्रार्थपारग। उपायमृणनाशस्य कृपया वद साम्प्रतम्॥ ॥ शिव उवाच ॥ सम्यक् पृष्टं त्वया...

ऋणमोचन मंगल स्तोत्रम | Rin Mochan Mangal Stotram
॥ ऋणमोचन मङ्गल स्तोत्र ॥ मङ्गलो भूमिपुत्रश्चऋणहर्ता धनप्रदः। स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥ लोहितो लोहिताक्षश्चसामगानां कृपाकरः। धरात्मजः कुजो भौमोभूतिदो भूमिनन्दनः॥2॥ अङ्गारको यमश्चैवसर्वरोगापहारकः। वृष्टेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥ एतानि कुजनामानिनित्यं यः श्रद्धया पठेत्। ऋणं न जायते...
ऋणमोचन मंगल स्तोत्रम | Rin Mochan Mangal Stotram
॥ ऋणमोचन मङ्गल स्तोत्र ॥ मङ्गलो भूमिपुत्रश्चऋणहर्ता धनप्रदः। स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥ लोहितो लोहिताक्षश्चसामगानां कृपाकरः। धरात्मजः कुजो भौमोभूतिदो भूमिनन्दनः॥2॥ अङ्गारको यमश्चैवसर्वरोगापहारकः। वृष्टेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥ एतानि कुजनामानिनित्यं यः श्रद्धया पठेत्। ऋणं न जायते...

सरस्वती द्वादश नाम स्तोत्रम् | Saraswati Dwadas...
॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥ सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्। हंसवाहसमायुक्तांविद्यादानकरीं मम॥1॥ प्रथमं भारती नामद्वितीयं च सरस्वती। तृतीयं शारदा देवीचतुर्थं हंसवाहिनी॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी॥3॥ नवमं बुद्धिदात्री च दशमं वरदायिनी।...
सरस्वती द्वादश नाम स्तोत्रम् | Saraswati Dwadas...
॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥ सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्। हंसवाहसमायुक्तांविद्यादानकरीं मम॥1॥ प्रथमं भारती नामद्वितीयं च सरस्वती। तृतीयं शारदा देवीचतुर्थं हंसवाहिनी॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी॥3॥ नवमं बुद्धिदात्री च दशमं वरदायिनी।...

याज्ञवल्क्य सरस्वती स्तोत्रम् | Yajnavalkya Sar...
॥ श्री सरस्वती स्तोत्रम् | वाणी स्तवनं ॥ ॥ याज्ञवल्क्य उवाच ॥ कृपां कुरु जगन्मातर्मामेवंहततेजसम्। गुरुशापात्स्मृतिभ्रष्टं विद्याहीनंच दुःखितम्॥1॥ ज्ञानं देहि स्मृतिं देहिविद्यां देहि देवते। प्रतिष्ठां कवितां देहिशाक्तं शिष्यप्रबोधिकाम्॥2॥ ग्रन्थनिर्मितिशक्तिं चसच्छिष्यं...
याज्ञवल्क्य सरस्वती स्तोत्रम् | Yajnavalkya Sar...
॥ श्री सरस्वती स्तोत्रम् | वाणी स्तवनं ॥ ॥ याज्ञवल्क्य उवाच ॥ कृपां कुरु जगन्मातर्मामेवंहततेजसम्। गुरुशापात्स्मृतिभ्रष्टं विद्याहीनंच दुःखितम्॥1॥ ज्ञानं देहि स्मृतिं देहिविद्यां देहि देवते। प्रतिष्ठां कवितां देहिशाक्तं शिष्यप्रबोधिकाम्॥2॥ ग्रन्थनिर्मितिशक्तिं चसच्छिष्यं...

अगस्त्य सरस्वती स्तोत्रम् | Agastya Saraswati S...
॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च...
अगस्त्य सरस्वती स्तोत्रम् | Agastya Saraswati S...
॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च...

सरस्वती स्तोत्रम् | Saraswati Stotram
॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकराया श्वेतपद्मासना। या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता सा मां पातु सरस्वती भगवतीनिःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण। भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभाभासमानाऽसमाना...
सरस्वती स्तोत्रम् | Saraswati Stotram
॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकराया श्वेतपद्मासना। या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता सा मां पातु सरस्वती भगवतीनिःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण। भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभाभासमानाऽसमाना...

सिद्धि लक्ष्मी स्तोत्रम् | Sidhha Lakshmi Stotram
॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ विनियोगः ॥ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ करन्यासः ॥ ॐ सिद्धिलक्ष्मी...
सिद्धि लक्ष्मी स्तोत्रम् | Sidhha Lakshmi Stotram
॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ विनियोगः ॥ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ करन्यासः ॥ ॐ सिद्धिलक्ष्मी...

धनदालक्ष्मी स्तोत्रम् | Dhanadalakshmi Stotram
॥ धनदालक्ष्मी स्तोत्रम् ॥ ॥ धनदा उवाच ॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपया पार्वती प्राह शङ्करं करुणाकरम्॥1॥ ॥ देव्युवाच ॥ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। दरिद्र दलनोपायमञ्जसैव धनप्रदम्॥2॥ ॥...
धनदालक्ष्मी स्तोत्रम् | Dhanadalakshmi Stotram
॥ धनदालक्ष्मी स्तोत्रम् ॥ ॥ धनदा उवाच ॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपया पार्वती प्राह शङ्करं करुणाकरम्॥1॥ ॥ देव्युवाच ॥ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। दरिद्र दलनोपायमञ्जसैव धनप्रदम्॥2॥ ॥...