Colorful representation of Navagraha Stotram with deities and their symbols in vibrant art

नवग्रह स्तोत्रम | Navagraha Stotram

॥ नवग्रह स्तोत्रम् ॥

॥ भगवान सूर्य ॥

जपाकुसुमसंकाशंकाश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नंप्रणतोऽस्मि दिवाकरम्॥1॥

॥ भगवान चन्द्र ॥

दधिशङ्खतुषाराभंक्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमंशम्भोर्मुकुटभूषणम्॥2॥

॥ भगवान मङ्गल ॥

धरणीगर्भसंभूतंविद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तंतं मङ्गलं प्रणमाम्यहम्॥3॥

॥ भगवान बुध ॥

प्रियङ्गुकलिकाश्यामंरूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतंतं बुधं प्रणमाम्यहम्॥4॥

॥ भगवान गुरु ॥

देवानां च ऋषीणां चगुरुं काञ्चनसंनिभम्।
बुद्धिभूतं त्रिलोकेशंतं नमामि बृहस्पतिम्॥5॥

॥ भगवान शुक्र ॥

हिमकुन्दमृणालाभंदैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारंभार्गवं प्रणमाम्यहम्॥6॥

॥ भगवान शनि ॥

नीलांजनसमाभासंरविपुत्रं यमाग्रजम्।
छायामार्तण्डसंभूतंतं नमामि शनैश्चरम्॥7॥

॥ नवग्रह राहु ॥

अर्धकायं महावीर्यंचन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसंभूतंतं राहुं प्रणमाम्यहम्॥8॥

॥ नवग्रह केतु ॥

पलाशपुष्पसंकाशंतारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरंतं केतुं प्रणमाम्यहम्॥9॥

॥ इति श्रीवेदव्यासविरचितम नवग्रहस्तोत्रं सम्पूर्णम् ॥
ಬ್ಲಾಗ್‌ಗೆ ಹಿಂತಿರುಗಿ